________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१८०
दीप अनुक्रम [१९३]
पतिविया विमाणा पं० सं०-पणोदधिपतिहिता घणवातपइष्टिया ओवासंतरपइद्विता, तिविधा विमाणा पं० सं०--
अवहिता वेउविता परिजाणिता । (सू० १८०) HI पीहेजत्ति स्पृष्ठयेद-अभिलपेदार्यक्षेत्रम्-अर्बपड़िशतिजनपदानामन्यतरत् मगधादि सुकुले-इक्ष्वाकादी देवलो-1*
कात् प्रतिनिवृत्तस्याजाति:-जन्म आयातिर्वा-आगतिः सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति । 'परितप्पेज्ज'त्ति पश्चात्तापं करोति, अहो विस्मये 'सति विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, 'क्षेमें उपद्रवाभावे सति 'सुभिः सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, 'विसयतिसिएणं'ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनं इति द्वितीय, तथा ऋद्धिः-आचार्यत्वादी नरेन्द्रादिपूजा रसा-मधुरादयो मनोज्ञाः सातसुखमेतानि गुरूणि-आदरविषया यस्य सोऽयमृद्धिरससातगुरुकस्तेन अथवा एभिगुरुकस्तेषां प्राप्तावभिमानतोऽमाप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्मभारतयाऽलघुकस्तेन भोगेषु-कामेषु आशंसा च-अप्राप्तप्रार्थनं गृखं च-प्राप्तातृप्तिर्यस्य स|8 | भोगाशंसागृद्धः, इह चानुस्वारलोपहस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम्-अनतिचारं चरित्रं स्पृष्टमिति तृतीयम् , इत्येतैरित्यादि निगमनम्। विमानाभरणानां निष्प्रभत्वमौसातिकं तचक्षुर्विभ्रमरूपं वा, 'कल्परुक्खगति चैत्यवृक्ष, तेयलेस्सति शरीरदीप्तिं सुखासिकां वा, 'इचेतेही त्यादिनिगमनं, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं च-"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससा चोपरागः । दैन्यं तन्द्रा कामरा
~299~