________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानालसूत्रवृत्तिः
सूत्रांक
३ स्थानकाध्ययने उद्देशः३ सू० १८०
[१७८]
॥१४४॥
दीप अनुक्रम [१९१]
55565
ततो ठाणाई देवे पीहेजा तं०-माणुस भवं १ आरिते खेत्ते जम्म २ सुकुलपणायाति ३,५। तिहिं ठाणेहिं देवे परितप्पेजा, सं०-अहो णं मते संते बले संते वीरिए संते पुरिसकारपरकमे खेमंसि सुभिक्खंसि आयरियजवज्झातेहिं विजमाणेहिं काहसरीरेणं णो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धेणं परलोगपरमुरेणं विसयतिसितेणं णो दोहे सामनपरिताते अणुपालिते २, अहो णं मते इडिरससायगरुएर्ण भोगामिसगिद्धेणं णो विसुद्धे चरिते फासिते ३, इथेतेहिं०६। (सू० १७८ ) तिहिं ठाणेहि देवे चतिस्सामित्ति जाणाइ, तंज़हा-विमाणाभरणाई णिष्पभाई पासित्ता कप्परुक्सगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता, इचेएहिं ३, ७ । तिहिं ठाणेहिं देवे उग्वेगमागपठेना, तं०-अहो गं भए इमातो एतारूवातो दिव्वातो देविडीओ दिव्याओ देवजुतीतो दिव्याओ देवाणुभावाओ पतातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति १, अहो णं मते माउओयं पिउसुकं तं तदुभयसंसट्ठ वप्पढमयाते आहारो आहारेयल्वो भविस्सति २, अहो णं मते कलमलजंबालाते असुतीते उव्वेयणिताते भीमाते गम्भवसहीते बसियनं भविस्सइ, इएहिं तिहिं ३, ८(सू० १७९) तिसंठिया विमाणा पं० २० वट्टा तसा चउरंसा ३, तत्थ ण जे ते बट्टा विभाणा ते णं पुक्खरकन्नियासंठाणसंठिता सब्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नचा, तस्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेसिता परिक्खिता तिदुवारा पन्नता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिता, सवतो समंता वेतितापरिक्खित्ता, चउदुवारा पं०। वि
॥१४४॥
~298~