________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७७]
दीप
गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्त विहरति स गणावच्छेदकः, आह च-"उद्धा (भा) वणापहावणखेत्तोवहिमग्गणासु अविसाई । सुत्तत्वतदुभयविऊ गणवच्छो एरिसो होइ ॥१॥" इति, 'इम'त्ति इयं प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरे रूपान्तरभाक् सा एतद्रूपा दिव्या-स्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धि:-श्रीविमानरत्नादिसम्पद्देवद्धिः, एवं सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराभरणादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभागः-अचिन्त्या वैक्रियकरणादिका शक्तिः लब्धः-उपार्जितो जन्मान्तरे प्राप्तः-इदानीमुपनतः अभिसमन्वागतो-भोग्यतां गतः, 'तदिति तस्मात्तान् भगवतः-पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या 'पर्युपासे सेवे इत्येकं, 'एस गति 'एषः' अवध्यादिप्रत्यक्षीकृतः मानुष्यके भवे वर्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति । -दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, 'तत् तस्माद्गच्छामित्ति-पूर्वमेकवचननिर्देशेडपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयं, तथा 'माया इ वा पिया इ वा भज्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इ वेत्ति यावच्छब्दाक्षेपः स्नुषा-पुत्रभार्या, 'तदिति तस्मात् | तेषामन्तिके-समीपे 'प्रादुर्भवामि' प्रकटीभवामि, 'ता में'त्ति तावत् मे-ममेति तृतीयं ॥
१ उद्भावनप्रधावनक्षेत्रोपधिमार्गणाखविषादी। सूत्रातदुभय विद्गणावग्छेदक ईशः ॥ १॥
अनुक्रम [१९०]
~297~