________________
आगम
(०३)
प्रत
सूत्रांक
[१७७]
दीप
अनुक्रम [१९०]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १४३ ॥
चित्तं भवति, यथा 'इयपिंहति इत इदानीं न गच्छामि, 'मुहुर्त्त'ति मुहर्त्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं'ति येन तस्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः तस्मिन् वा काले गते, शब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधम्र्मेण - मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति ३, 'इचेएही 'त्यादिनिगमनं ३ ॥ देवकामेषु कश्चिदमूर्च्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्यः' प्रतिबोधकप्रज्ञाजकादिः अनुयोगाचार्यो वा 'इति' एवंप्रकारार्थो वाशब्दो विकल्पार्थः प्रयोगस्त्वेवं मनुष्यभवे ममाचार्योऽ| स्तीति वा, उपाध्यायः-सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं च- "तैवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । असहुं च नियतेई गणतत्तिलो पवसी उ ॥ १ ॥” इति, प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः उक्तं च--" थिरकरणा पुण थेरो पवत्तिवावारिपसु अस्थेसु । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥” इति गणोऽस्यास्तीति गणी - गणाचार्यः, गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः, उक्तं च – “पियैधम्मे दधम्मे संविग्गो उज्जुओ य तेयंसी। संगहुवग्गहकुसलो सुत्तत्थविक गणाहिवई ॥ १ ॥” गणस्यावच्छेदो विभागोऽंशोऽस्यास्तीति, यो हि गणांश
१ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति । असई व निवर्तयति गणतप्तिकरः प्रवर्त्ती तु ॥ १ ॥ २ स्थिरकरणापुनः स्थविरः प्रवर्तक व्यापारिशेष्यर्येषु यो यत्र सीदति यतिस्सलतं स्थिरं करोति ॥ १ ॥ धर्माधर्मादिकक्ष तेजखी संग्रहोपमहकुशलः सूत्रार्थविद् गणाधिपतिः ॥ १ ॥
Education Intemational
For Personal & PratOnf
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
आचार्य, उपाध्याय, स्थविर, गणी, गणावच्छेदक आदि शब्दस्य व्याख्या
~ 296~
३ स्थानकाध्ययने उद्देशः ३ सू० १७७
॥ १४३ ॥
www.january.