________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाइसूत्रवृत्तिः
सूत्रांक
[१८६]
॥१५२॥
दीप अनुक्रम [१९९]
SAGAR
तिविहा पोग्गला ५००-पोगपरिणता मीसापरिणता वीससापरिणता, तिपतिहिया णरगा पं० त०-पुढविपति
३ स्थानद्विता आगासपतिहिता आयपइद्विभा, णेगमसंगहववहाराणं पुढविपइडिया उजुसुतस्स आगासपतिविया तिहं सरण
काध्ययने ताणं आयपतिढ़िया ।। (सू०१८६)
उद्देशः ३ प्रयोगपरिणताः-जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कम्मोदिषु वा, 'मीस'त्ति प्रयोगविन-
दिस०१८ साभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विनसापरिणामेन चाभोगेऽपि पुराणतयेति, विस्रसा-स्वभावः तत्परिणता अनेन्द्रधनुरादिवदिति । पुद्गलप्रस्तावाद्विसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह'तिपइढिए'त्यादि, स्फुट, केवलं नरका-नारकावासा आत्मप्रतिष्ठिताः-स्वरूपप्रतिष्ठिताः। तत्प्रतिष्ठान नवैराह'णेगमे त्यादि, नैकेन-सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति-परिच्छिनत्तीति नैकमः, अथवा निगमा:निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः-अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः १, संग्रहणं भेदानां सङ्गृह्णाति वा तान् संगृह्यन्ते वा ते येन स साहो-महासामान्यमात्राभ्युपगमपर इति २, व्यवहरणं व्यवहियते वा स व्यवहियते वा तेन विशेषेण वा सामान्यमवहियते-निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारोविशेषमात्राभ्युपगमपरः ३, एतेषां नयानां मतेनेति गम्यं, ऋजु-अवक्रमभिमुखं श्रुतं-श्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु वा-अतीतानागतवक्रपरित्यागाद्वर्तमानं वस्तु सूत्रयति-गमयतीति ऋजुसूत्रा-स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्यु
x ॥१५२॥ पगमपर, शब्धते-अभिधीयतेऽभिधेयमनेनेति शब्दो-वाचको ध्वनिः, नयन्ति-परिच्छिन्दन्त्यनेकधमात्मकं सबस्तु |
~314~