________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
II मसूत्रवृत्तिः
सूत्रांक
३स्थानकाध्ययने उद्देशः३ सू०१७७
[१७७]
॥१४२॥
दीप
भवति, अहुणोवबन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अझोवबन्ने तस्स णं एवं भवति-इयणि न गई मुटुत्तं गमछ, तेणं कालेणमप्पाच्या मणुस्सा कालधम्मुणा संजुत्ता भवंति, इतेहिं विदि ठाणेहिं अहुणोषयने देवे देवलोगेसु इच्छेजा माणुसं लोग हबमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तते ३ । तिहिं ठाणेहिं देवे अहुणोक्याने देवलोगेसु इच्छेज्जा माणूसं लोग हव्वमागच्छित्तए, संचातेइ हब्वमागच्छित्तते-अहुणोक्वन्ने देवे देवलोगेसु दिब्वेसु कामभोगेसु अमुक्छिते अगिद्धे अगढिते अणझोवबन्ने तस्स अमेवं भवति-अस्थि णं मम माणुस्सते भवे आयरितेति वा उपज्झातेति वा पबत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा, जेसिं पभावेणं मते इमा एतारूवा दिव्वा देबिडी दिव्वा देवजुती दिब्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि गं ते भगवंते वंदामि णमंसामि सकारेमि सम्मामि कलाणं मंगलं देवयं चेइयं पञ्जुवासामि, अहुणोववन्ने देवे देवलोगेसु दिम्बेसु कामभो. गेसु अमुक्छिए जाव अणझोववन्ने तस्स णं एवं भवति-एस णं माणुस्सते भवे णाणीति वा तवस्सीति वा अतिद्धकरदु. करकारगे तं गच्छामि णं भगवतं वदामि णमंसामि जाव पजवासामि, अहुणोबबन्ने देवे देवलोगेस जाव अणझोववन्ने, तस्स णमेवं भवति-अस्थि णं मम माणुस्सते भवे माताति वा जाव सुण्डाति वा तं गच्छामि वेसिमंतिथं पाउन्भवामि पासंतु ता मे इमं एतारूवं दिव्यं देविडिं दिव्वं देवजुर्ति दिवं देवाणुभावं लद्धं पर्च अभिसमन्त्रागर्य, इतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणूस लोग हन्वमागच्छित्तते संचातेति हवमागच्छित्तते, ४(सू० १७७)
RECAUSAMPOORNAMEND
अनुक्रम [१९०]
॥१४२॥
कर
~294~