________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७६]
BHASHAR
दीप
चासौ वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद् भवेत् तस्मिंस्तत्र-मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, लोणमित्यलारे, 'देशे' जनपदे प्रदेशे-तस्यैवैकदेशरूपे, वाशब्दो विकल्पाचौं, उदकस्य योनयः-परिणामकारणभूता उद-14
कयोनयस्त एवोदकयोनिका-उदकजननस्वभावा 'व्युत्क्रामन्ति' उत्पद्यन्ते 'व्यपक्रामन्ति' च्यवन्ते, एतदेव यथायोग पर्यायत आचष्टे-च्यवन्ते उपद्यन्ते क्षेत्रस्वभावादित्येक, तथा 'देवा'वैमानिकज्योतिष्काः 'नागा'नागकुमारा भवनपत्युपलक्षणमेतत् , यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्य नागादयस्तु विशेषः, एतब्रहणं च प्राय पामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाजनपदैरिति गम्यते, ततश्च तत्र-मगधादौ देशे प्रदेशे वा तस्यैव समुस्थितम्-उत्पन्नं उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा 'परिणतं उदकदायकावस्थाप्राप्तम् , अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति-नयन्तीति द्वितीय, अभ्राणि-मेघास्तै लक-दुर्दिनं अचवईलक 'वाउआए'त्ति वाउकायः प्रचण्डवातो 'विधुनाति' विध्वंसयतीति तृतीयम् 'इचे'इत्यादि निगमनमिति, एतद्विपयोसादनन्तरसूत्रम् ।।
तिहिं ठाणेहिं अहुणोवबन्ने देवे देवलोगेसु इच्छेन माणुस्सं लोग हन्क्मागच्छित्तते, णो घेव ण संचातेति हथ्यमागपिछत्तए, तं०-अहुणोषवन्ने देवे देवलोमेसु दिग्बेसु कामभोगेसु मुपिछते गिद्धे गढिते अज्झोववने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अटुं बंधति णो नियाणं पगरेति णो ठिइपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगेसु दिव्बेसु कामभोगेसु मुग्छिते गिद्धे गढिते अज्झोववन्ने तस्स णं माणुस्सए पेम्मे थोच्छिष्णे दिव्वे संकते
अनुक्रम [१८९]
wwwjagalan
~293~