SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूचांक [१७५] टीप अनुक्रम [१८८] [भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) स्थान [३], उद्देशक (0). मूलं [ १७५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १४१ ॥ - • वत्, अवचनं वचनविवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि नेयम्, तस्य देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः ततो देवदत्ताद् अन्यस्य यज्ञदत्तादेर्घटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रं नोअमन इति एतदनुसारेणामनोऽप्यूह्यमिति ॥ अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं तु प्रायो देवव्यापारान् 'तिही त्यादिभिरष्टाभिः सूत्रैराह Education intemational तिहि ठाणेहिं अपट्टीकाते सिता, तं० तस्सि च णं देसंसि वा पदेसंसि वा णो बहुवे उदगजोणिया जीवा व पोगला थ उद्गत्ताते वकमंति विकर्मति चयंति उववअंति, देवा जागा जक्खा भूता णो सम्ममाराहिता भवति, तत्य समुद्वियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देतं सादरंति अन्भवद्दगं च णं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति, इचेतेहिं तिहिं ठाणेहिं अप्पबुद्धिगाते सिवा १ । तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहा- तंसि च णं देसंसि वा पतेसंसि वा बहने उद्गजोणिता जीवा य पोग्गला य उद्गत्ताते वकमंति विउकमंति चयंति उववज्जंति, देवा जक्खा नागा भूता सम्ममाराहिता भवति, अन्नत्थ समुट्ठितं उद्गपोमालं परिणयं वासिकामं तं देसं साहरंति अब्भबद्दलचणं समुट्ठितं परिणयं वासितुकामं णो वाढतो विधुणति, इवेतेहिं तिहिं ठाणेहिं मदावुट्टिकाए सिआ २ । ( सू० १७६) सुगमानि चैतानि, किन्तु 'अप्पबुट्टिकाए'ति, अल्पः स्तोकः अविद्यमानो वा वर्षणं वृष्टि:- अधः पतनं वृष्टिप्रधानः कायो- जीवनिकायो व्योमनिपतदष्काय इत्यर्थः वर्षणधर्म्मयुक्तं बोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः, अल्प "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Personal & Pre Use Only ~ 292 ~ ३ स्थान काध्ययने उद्देशः ३ सू० १७६ ॥ १४१ ॥ www.january.or
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy