________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७५]
दीप
KAXXSEKASARA
सम्पन्न यति तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानिः उक्तं च वसंपन्नोज कारण त
तं कारणं अपूरितो । अहवा समाणियमी सारणया वा विसग्गो वा ॥१॥" इति, एवमुपाध्यायगणिनोरपीति ।। इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासी च तत्रावतारयन्नाह
तिविहे वयणे पं० सं०-सध्ययणे तदनवयणे णोअवयणे, तिविहे अवयणे पं० सं०.णोतव्ययणे णो तदनवयणे अवयणे । तिविहे मणे ५० सं०-सम्मणे तयन्नमणे णोअमणे, तिविहे अमणे पं० ०–णोतंमणे णोतयन्नमणे,
अमणे (सू. १७५) सूत्रचतुष्टयम्, अस्य गमनिका-तस्य-विवक्षितार्थस्य घटादेर्वचन-भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद-विवक्षितघटादेरन्य:-पटादिस्तस्य वचनं तदन्यवचनम् , घटापेक्षया पटवचनवत्, नोअवचनम्-अभणननिवृत्ति-|
चनमा डित्यादिवदिति, अथवा सा-शब्दव्युसत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्यः-शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनं, निरर्थकमित्यर्थों, डित्यादिवत् , अ. थवा तस्य-आचार्यादेर्यचनं तद्वचनं तद्व्यतिरिक्तवचनं तदन्यवचनं-अविवक्षितप्रणेतृविशेष नोअवचनं वचनमात्र| मित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचन
यत्कारणमाभिल्योपस पत्रलात्कारणमपूरयन् अथवा समानित (संपूर्णे) सारणता च विसगी वा ॥१॥
944
अनुक्रम [१८८]
~291~