________________
आगम
(०३)
प्रत
सूत्रांक
[१७४]
दीप
अनुक्रम [१८७]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७४]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १४० ॥
अप्यभावात् कथमन्या समनुज्ञा भविष्यतीतिः, अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासी, कथमन्यथाऽभिधीयते— “जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुपत्ति नच्चा | ही ंति मिच्छे पडिवजमाणा, करेंति आसायण ते गुरूणं ॥ १ ॥” इति, अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु समनुज्ञेति स्थितम्, अथवा स्वस्य मनोज्ञाः समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोज्ञैर्ज्ञानादिभि| रिति समनोज्ञा:- एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह-- 'आचार्य तये' त्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति । एवं उबसंपय'त्ति, 'एवमित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् । उपसंपत्तिरुपसंपत्-ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथाहि कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक् श्रुतमन्धानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रह्ण स्थिरीकरण विस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दि|ष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च- "जैवसंपया य तिविहा णाणे तह दंसणे चरिते य । दंसणणाणे तिविहा दु| विहा य चरित्त अढाए ॥ १ ॥” इति, सेयमाचार्योपसम्पद् एवमुपाध्यायगणिनोरपीति, 'एवं विजहण'ति 'एवमित्याचार्यत्वादिभेदेन त्रिधैव विहानं परित्यागः, तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आह च - "नियैगच्छादन्नंमि उ सीयणदोसाइणा होइ"त्ति, अथवा आचार्यो ज्ञानाद्यर्थमुपस
१ ये चापि गुरुं मंद इति विदित्वा बालोऽसावल्पत इति वाला मिध्यात्वं प्रतिपद्यमाना हीलयंति ते गुरूणामाशातनां कुर्वन्ति ॥ १ ॥ त्रिविधा ज्ञाने तथा दर्शने चात्रे च दर्शनाने त्रिविधा द्विविधा च चारित्रार्थं ॥ १३ निजगच्छादन्यत्र सीदनदोषादिनैव भवति
Education Intemational
For Personal & Pra Use Only
~290~
उपसंपय
३ स्थान
काध्ययने उद्देशः ३ सू० १७४
॥ १४० ॥
www.scary.