________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७४]
दीप
"पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसेन्ता आयरिया तेण वुच्चंति ॥१॥" तथा "सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेटिभूओ य । गणतत्तिविष्पमुको अत्थं वाएइ आयरिओ॥२॥" तनावस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च-"संमत्तनाणदसणजुत्तो सुत्तत्थतदुभयविहिनू । आयरियठाणजोगो सुत्तं वाएइ उवझाउ ॥१॥” इति । तद्भाव उपाध्यायता तया, तथा गणः-साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासी गणी-गणाचार्यस्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहि-अनुयोगाचार्यस्यौत्सर्गिकगुणाः "तैम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था । अणुजोगाणुण्णाए जोगा भणिया जिणिदेहिं ॥१॥ इहपर(रहा)मोसावाओ पवयणखिंसा य होइ लोयंमि । सेसाणवि गुणहाणी तित्थुच्छेओ य भावेणं ॥२॥” इति, गणाचार्योऽप्योत्सर्गिक एवं"सुत्तत्थे निम्माओ पियदधम्मोऽणुबत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो लद्धिमंतो य॥१॥ संगहुबग्गहनिरओ कयकरणो पवयणाणुरागी य ॥ एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं ॥२॥" अथैवंविधगुणाभावे अनुज्ञाया
पंचविधमाचार आचरन्तस्तथा प्रकाशयन्तः आचार दर्शयन्त आचास्तेिम उच्यन्ते ॥ १॥ सूत्रार्थ विलक्षणयुक्तो गच्छस्वाधारभूतष । गणवाप्तित्येप्रमुक्तोऽथ वाचवल्याचार्यः ॥ २॥ २ सम्यक्त्वज्ञानदर्शनयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूर्य पाचवत्युपाध्यायः ॥ १॥ ३ तस्मादत्तसंपन्नाः ग
हीतकालोचितसकलसूत्राः । अनुशेगानुशाया योग्या भगिता जिनेन्द्रः ॥ १॥ इतरथा तु मधाबादः प्रवचननिन्दा च भवति लोके । शेषाणामपि गुणहानिउसीधाच्छेदपावश्यतया ॥२॥ ४ सूत्रार्थयोनिमाता प्रियवधर्मानुवर्तमाकुपालः । जातिकुलसपनो गंभीरो सन्धिमाष ।।१॥ संमहोपप्रहनिरतः कृतकरणः
प्रवचनानुरागी च । एवंविध एव भणितो गणसामी जिननरेन्द्रः ॥२॥
अनुक्रम [१८७]]
आचार्य, उपाध्याय, गणी आदि शब्दस्य व्याख्या
~289~