________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः
सूत्रांक
[१७४]
॥१३९॥
सू०१७४
दीप अनुक्रम [१८७]]
श्रद्धानं यस्मिन् अस्ति स श्राद्धः-श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचन मिति गम्यते 'निशम्य' अवधार्य, तथा तिचे ति एक द्वितीयं यावत् तृतीयं 'मोसंति मृषायादं अकल्पग्रहणयावस्थदानादिना सावद्यविषयप्रतिज्ञाभङ्गलक्ष
णमाश्रित्येति गम्यते, 'आवर्तते' निवर्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, का चतुर्थं त्वाश्रित्य प्रायो नो आवर्तते-तं नालोचयति, तस्य दर्पत एवं भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वनातिकामतीति प्रकृतम् , उक्तं च "एगं व दो व तिन्नि ब आउदृतस्स होइ पच्छित्तं । आउदृतेऽवि तो परिणे तिण्हं विसंभोगो ॥१॥” इति, एतचूर्णिः-से संभोइओ असुद्धं गिण्हतो चोइओ भणइ-संता पडिचोयणा, मिच्छामि दुकडं, ण पुणो एवं करिस्सामो, एवमाउट्टो जमावन्नो तं पायच्छितं दाऊं संभोगो । एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइ
यारं सेविऊण आउदृतस्सवि विसंभोगों' इति, इह चाचं स्थानद्वयं गुरुतरदोषाश्रर्य, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च ४ा विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयं, तत्र हि चतुर्थवेलायां स विधीयत इति । 'अणुन्न'त्ति, अनुज्ञानमनुज्ञाअधिकारदानं, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च
१ एकशो वा द्वित्वविकृत्लो वा आवर्तमानस्य भवति प्रायविसं आवर्तमानस्यापि ततस्त्रयाणा परतः विसंभोगः ॥१॥ २ स यांभोगिकोई गण्ड-। धोवित्तो भणति सती प्रतिचोदना मिथ्या में दुष्कृतं न पुनरेवं करिष्यामि, एवमावृत्ते यदापनसत् प्रायवित दया संभोगः । एवं द्वितीयवारायामपि, एवं तृती-1 शवारायामपि, तृतीयवारायाः परतश्चनुवारायां तमेवातिचार सेवयित्वा आवर्तमानस्यापि विसभोगः.
॥१३९॥ ""
आचार्य शब्दस्य व्याख्या
~288~