________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७२]
444%25000
दीप
उपेक्षक इत्यर्थः स्यादिति २, प्रेरणाया अविपये उपेक्षणासामर्थे च ततः स्थानावुत्थाय 'आय( आए )त्ति आत्मना एकान्त-विजन अन्त-भूविभागमवक्रामेत्-गच्छेत् । निर्गन्धस्य म्लायतः-अशक्नुवतः, तुड़वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातं । 'तओंत्ति तिम्रः 'वियड'त्ति पानकाहारः, तस्य दत्तयः-एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्-आश्रयितुं वेदनोपशमायेति, उत्कर्ष:-प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामात्र वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकालिकावश्रावणादेः द्राक्षापानकादेवों प्रथमा १ षष्ठिकादि]कालिकादेमध्यमा २ तृणधान्यकालिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशपाद्वोत्कर्षादि नेयमिति।
तिहिं ठाणेहिं समणे निग्गंधे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिकमति, तं०-सतं वा दहूं, सङ्घस्स वा निसम्म, तलं मोसं आउति चउत्थं नो भाउट्टति (सू० १७३) तिविधा अणुना पं० त०-आयरिवत्ताए अवझायत्ताए गणि
साते । तिविधा समणुना पं० सं०-आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उपसंपया, एवं विजहणा (सू० १७४) 'साहमियं ति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजन सम्भोगः-साधूना समानसामा-13 चारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिक तं घिसम्भोगो-दानादिभिरसं-1 व्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन् नातिकामति-न लइयत्याज्ञां सामायिक वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारी, तथा 'सड्डस्स'ति श्रद्धा
अनुक्रम [१८५]
SC-SE
~287