________________
आगम
(०३)
प्रत
सूत्रांक
[१७२]
दीप
अनुक्रम [१८५]
[भाग-5] “स्थान” - अंगसूत्र - ३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१७२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ]
॥ १३८ ॥
श्रीस्थानाम्बकं, दारुपात्रं - काष्ठमयं मृत्तिकापात्रं - मृन्मयं शराववार्घटिकादि, शेषं सुगमं । वस्त्रग्रहणकारणान्याह - 'तिहीं' त्यादि, ङ्गसूत्र- * ही खज्जा संयमो वा प्रत्ययो - निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रवृत्तिः त्ययो यत्र तत्तथा, एवं परीपहा:- शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च "वेडेब्वि वाउडे वाइए य हीरिखद्धपजणणे चैव । एसिं अणुग्गहडा लिंगुदयहा य पट्टो उ || १|| ” ('वेडव्वित्ति विकृते तथा 'अप्रावृते' वस्त्राभावे सति 'वातिके' च उच्छूनत्वभाजने हियां सत्यां 'ख' बृहत्प्रमाणे 'प्रजनने' मेहने 'लिङ्गोदय'त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थ४ मित्यर्थः) तथा, "तंणगहणानलसेवानिवारणा धम्मसुकझाणट्टा । दिहं कप्पग्गहणं गिलाणमरणडया चैव ॥ १ ॥” इति, वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्ते, "अंतरंतबालबुडा सेहाऽऽदेसा गुरू असहुवग्गो । साहारणोमहालद्धिकारणा पायगहणं तु ॥ १॥" ( अतरंतत्ति ग्लाना आदेशाः प्राघूर्णकाः, 'असद्दु'ति सुकुमारो राजपुत्रादिप्रत्रजितः 'साधारणावग्रहात् सामान्योपष्टम्भार्थं अलब्धिकार्थं चेति ) । निर्गन्थप्रस्तावान्निर्मन्थानेवानुष्ठानतः सप्तसूव्याऽऽह 'तओ आए'त्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए पडिचोयणाए त्ति धार्मिकेणोपदेशेन नेदं भवादृशां विधातुमुचितमित्यादिना प्रेरयिता-उपदेष्टा भवति अनुकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृत्यासेवा न भवतीत्यतः आत्मा रक्षितो भवतीति, तूष्णीको वा वाचंयम
१ विकृतेऽप्राकृते उच्छ्रिते वादिके व हीः महम्मेहने चैव एषां चानुग्रहार्थं लिंगोरा पहः ॥ १ ॥ २ तृणमणानलसेवा निवारणाय धर्मशुक्रध्यानाय ग्लानाय मरणार्या चैव दृष्टं कल्प ॥१॥ ३ ग्लाना वृद्धानुपस्थापितप्राघूर्णकाचार्य राजपुत्रादीनां साधारणोपपदार्थ अधिकाच पात्रग्रहणम् ॥१॥
Education intemanal
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Pre Only
~286~
३ स्थान
काध्ययने उद्देशः ३
सू० १७२
॥ १३८ ॥