________________
आगम
(०३)
प्रत
सूचांक
[१६८ ]
दीप
अनुक्रम
[१८१]
[भाग-5] "स्थान"
- अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [3]. मूलं [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३],
णकाल एव आलोचनादिकाले स्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, 'अस्सि'ति अयं यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामाचिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावना ॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्का रिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वशाह
ततो पुरिसजाया पं० [सं० मुत्तधरे अत्यधरे तदुभयधरे ( सू० १६९) कप्पति णिगंधाण वा णिग्गंधीण वा ततो वत्थाई धारितए वा परिहरिचते वा, तं० जंगिते भंगिते खोमिते १ कप्पइ णिगंधाण वा णिमगंधीण वा २ ततो पा याई धारितते वा परिहरित्तते वा, तं० छाउयपादे वा दारुपादे वा मट्टियापादे वा (सू० १७०) विहिं ठाणेहि वत्थं धरेज्जा, सं० हरिपत्तितं दुगुंडापत्तियं परीसहवत्तियं ( सू० १७१) तभी आयरक्खा पं० [सं० धम्मियाते पडिचोयणाते पडिचोएता भवति तुसिणीतो वा सिता उता वा आताते एर्गतमंतमवकमेज्जा णिग्गंधस्स पं गिलायमाणरस कप्पंति ततो विवडदत्तीओ पडिग्गाहित्तते, तं०-उकोसा मज्झिमा जहन्ना ( सू० १७२ )
'तओ पुरी' त्यादि सुबोधं, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्यं सम्पदं सूत्रद्वयेनाह - 'कप्पती 'ति 'कल्पते' युज्यते युक्तमित्यर्थः, 'धारित 'त्ति धनुं परिग्रहे 'परिहर्त्तु' परिभोक्तुमिति, अथवा 'वारणया उबभोगो, परिहरणे होइ परिभोग'त्ति । 'जंगियं' जंगमजमौर्णिकादि 'भंगियं' अतसीमयं 'खोमियं' कार्पासिकमिति । अलाबुपात्रकं-तु
१ धारणदोपभोगः परिहरणं भवति परिभोगः,
Education intemational
For Personal & Pre Only
~285~
www.january.or