________________
आगम
(०३)
प्रत
सूत्रांक
[१६८ ]
दीप
अनुक्रम [१८१]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ]
श्रीस्थानानसूत्र
वृत्तिः
॥ १३७ ॥
असि लोगे पस्थे भवति उबवाते पसत्वे भवइ आयाई पसत्था भवति ५ । तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाब पडिवजेज्जा, सं० णाणताते दंसणट्टयाते चरितयाते ६ ( सू० १६८ )
'तिहिं ठाणेही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः - पूर्वसूत्रे मिथ्यादर्शनयतामसमअसतो का, इह तु कषायवतां तामाहेत्येवं सम्बन्धस्यास्य व्याख्या- 'मायी' मायावान् 'माया' मायाविषयं गोपनीयं प्रच्छन्नमकार्य कृत्वा नो आलोचयेत् मायामेवेति शेषं सुगमं, नवरं आलोचनं-गुरुनिवेदनं प्रतिक्रमणं - मिथ्यादुष्कृतंदानं निन्दा - आत्मसाक्षिका गर्दा* गुरुसाक्षिका वित्रोटनं तदध्यवसायविच्छेदनं विशोधनम् - आत्मनः चारित्रस्य वा अती चारमलक्षालनं अकरणताभ्युत्थानंपुननैतत् करिष्यामीत्यभ्युपगमः 'अहारिहं' यथोचितं 'पायच्छिन्तं' ति पापच्छेदकं प्रायश्चित्तविशोधकं वा तपःकर्म्म-निर्वि कृतिकादि प्रतिपद्येत, तद्यथा - अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १ तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २ करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति । कीर्तिः एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णों यशःपर्यायत्वादस्य अथवा दानपुण्यफला कीर्त्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति इदं च सूत्रमप्राप्रसिद्धिपुरुषापेक्षं, 'मायं कटु'त्ति मायां कृत्वा मायां पुरस्कृत्य माययेत्यर्थः, 'परिहास्यति' हीना भविष्यति । पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति इदं तु प्राप्तप्रसिद्धिपुरुषापेक्षं, शेषं सुगमम् ॥ उक्तविपर्ययमाह – 'तिही' त्यादि सूत्रत्रयं स्पष्टं, किन्तु 'मायी मायं कटु आलोएज्ज'त्ति इह मायी अकृत्यकर
Education International
For Personal & Private Use Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~284~
३ स्थान
काध्ययने उद्देशः २ सू० १६८
॥ १३७ ॥
www.scary.