________________
आगम
(०३)
प्रत
सूत्रांक
[१६७]
दीप
अनुक्रम [१८०]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६७]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
त्यादि 'अहं'ति अहमेव नान्यतीर्थिकाः, पुनःशब्दो विशेषणार्थः स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, 'एवमा इक्खामीत्यादि पूर्ववत् कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्यं स्पृष्टलक्षणवन्धावस्थायोग्यं क्रियमाणं वर्त्तमानकाले कृतमतीते, अकरणं नास्ति कर्म्मणः कथञ्चनापीति भावः, स्वमत सर्वस्वमाह- कृत्वा कृत्या कम्र्मेति गम्यते, प्राणादयो वेदनां कर्म्मकृतशुभाशुभानुभूतिं वेदयन्ति - अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति । त्रिस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः ॥
उक्त द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके विचित्रा जीवधर्माः प्ररूपिताः इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देश कस्यादिसूत्रत्रयम् -
तिहिं ठाणेहिं माथी मायं कट्टु णो आलोतेजा णो पढिसमेजा णो निंदिना णो गरहिजा णो विउट्टेना णो विसोहेला णो अकरणात अभुजा णो अद्दारिहं पायच्छितं तवोकम्मं पडिवज्जेज्जा, सं० अकरिंसु बाऽहं करेमि वाऽहं करिस्सामि बाऽहं १ । तिहिं ठाणेहिं मायी मायं कट्ट णो आलोतेजा णो पडिकमिया जाव णो पडिवलेला किती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २ । तिहिं ठाणेहिं मायी मायं कट्टु णो आलोएना जाव नो पडिवज्जेशा सं०
किती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासकारे वा मे परिहातिस्वति ३ । तिहिं ठाणेहिं मायी मायं कटु आलोएना पडिकमेजा जाव पडिवलेला तं० - मायिस्स णं अस्सि लोगे गरहिते भवति उबवाए गरहिए भवति आयाती गरहिया भवति ४ । विहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवोज्जा तं० – अमायिस्स णं
Education Intimational
अत्र तृतीय स्थानस्य द्वितीय - उद्देशकः समाप्तः, अथ तृतीय- उद्देशक: आरभ्यते
For Personal & Private Use Only
~283~
www.january.or