________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
वृत्तिः
।
[१६७]
दीप अनुक्रम [१८०]
श्रीस्थाना- अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु-शोभनं अस्मरसमानबोधत्वादिति शेषानपृच्छन्तः तृ-10३ स्थानसूत्र-15 तीयमेव पृच्छन्तीति भावः, 'से'त्ति अथ तेषामकृतकाभ्युपगमवतामेवं-वक्ष्यमाणप्रकारं वक्तव्यम्-उल्लापः स्यात् , त| काध्ययने
एव वा एवमाख्यान्ति परान प्रति, यदुत-अधैवं वक्तव्यं-प्ररूपणीयं तत्त्ववादिनां स्यात्-भवेद्, अकृते सति कर्मणि उद्देशः२
दुखभावात् अकृत्यम्-अकरणीयमवन्धनीयम्-अमाप्तव्यमनागते काले जीवानामित्यर्थः, किं?-दुक्खं' दुःखहेतुत्वात् 121 सू०१६७ ॥१३६॥
४ कर्म, 'अफुस्सं'ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च-वर्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं किय
माणकृतं द्वन्द्वैकत्वं कर्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं, किं तत्!-दुःख-कर्म 'अकिचं दुक्ख'मित्या| दिपदत्रयं, 'तत्व जा सा अकडा कजइ तं पुच्छंत्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारो-10 | इस्य द्रष्टव्यः, किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा-द्वीन्द्रियादयः भूताः-तरवो जीवा:-पवेन्द्रियाः |सत्त्वाः-पृथिव्यादयो, यथोक्तम्-"प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पश्येन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः ॥१॥” इति, वेदना-पीडां बेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति, यदुत-एवं वक्तव्यं स्यादिति प्रक्रमः ॥ एवमन्यतीर्थिकमतमुपदये निराकुर्वन्नाह-'जे ते' इत्यादि। |य एते अभ्यतीर्थिका एवम्-उक्तप्रकारमाहंसुत्ति-उक्तवन्तः 'मिथ्या' असम्यक् ते अन्यतीथिका एवमुक्तवन्तः, 'आहे
सुत्ति उक्तयन्ता, अकृतायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथचनापि करणं नास्ति सा कथं कि-1022 द्वायेति, अकृतकमांनुभवने हि बद्धमुकमुखितदु:खितादिनियतव्यवहाराभावप्रसा इति, स्वमतमाविष्कुर्वन्नाह-'अहमि-18
1॥१३६॥
~282~