________________
आगम
(०३)
प्रत
सूत्रांक
[१]
दीप अनुक्रम
[3]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
वस्तुनो नित्यत्वं वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति, अथचानित्यमिति पक्षस्तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिर्नयमतेनेति नयद्वारमवतरति, तत्र नैगमसङ्ग्रहव्यवहारर्जु सूत्रशब्दसमभिरूढैवम्भूता नयाः, तत्र चाद्यास्त्रयो द्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्या यार्थितया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्त - "सेव्वं चिय पइसमयं उप्पार नासए य निघं च । एवं चैव य सुहदुक्खबंध मोक्खादिसब्भावो ॥ १ ॥” ति । उक्तः सूत्रस्पर्शिक नियुक्त्यनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्प शिंकनियुक्त्यनुगमनया उपदर्शिताः, आराधितच क्रमं भाष्यकारवचनं तद्यथा-"सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो । सुत्तष्फासियनिज्जुत्ति नया य समगं तु वच्चंति ॥ १ ॥” त्ति, एतेषां चायं विषय उक्को भाष्यका रेण "होड़ें कयत्थो वोतुं सपयच्छेयं सुअं सुयाणुगमो । सुत्तालाबगनासो नामा इन्नासविनियोगं १ ॥ सुत्तफासियनि
१ ताश्रये ॥ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च निखं च एवमेव च मुखदुःखवन्धमोक्षादिसद्भावः ॥ १ ॥ ३ सूत्रे सूत्रानुगमः सूत्रालापककृतथ | निक्षेपः । सूत्रस्पर्शिक निर्बुर्नियाथ समकमेव ब्रजन्ति ॥ १ ॥ ४ भवति कृतार्थ उतना सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियो यम् ॥ १ ॥ सूत्रस्पर्शिकनिकिनियोगः शेषकः पदार्थादिः प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २ ॥
Education Inational
मूलं [१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Prat Use Only
~ 29~