________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
स्थानाध्ययने एकानेकात्मितासिद्धिः सू०२
श्रीस्थाना- ज्जुत्तिनिओगो सेसओ पयस्थाई । पायं सो चिय नेगमनयाइमयगोयरो होइ ॥ २॥"त्ति, एवं प्रतिसूत्र स्वयमनुस- गसूत्र-दरणीयं, वयं तु संक्षेपार्थ क्वचित्किञ्चिदेव भणियाम इति ॥ यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां स- वृत्तिः म्यग्मिध्याज्ञानश्रद्धानानुष्ठानविषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधाम्यमतस्तद्विचारं तावदादावाह
एगे आया (सू०२) ॥१०॥
_एको न ब्यादिरूप आत्मा--जीवः, कथश्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति बच- नादतो धातोर्गत्यर्थस्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सि.
संसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात् , सततावबोधाभावे चाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात् , भावे चाकाशादीनामपि तथात्वप्रसङ्गात् , एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्ग इति, अथवा माअतति-सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नम्वेवमाकाशादीनामध्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि |
स्वपर्यायेषु सततगमनाद् , अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैव, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगदास्यैव च प्रवृत्तिनिमित्तस्वाद्, जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्काअपेक्षया च भूततावत्वादात्मेति, तस्य चैकत्वं कथञ्चिदेव, तथाहि-द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः, प्रदेशाधेतया त्व-
I हानेकत्वमसङ्ख्येयप्रदेशात्मकत्वात् तस्येति, तत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता-प्रदेशगुणपर्यायाधा
"पदार्थज्ञानप्रा.प्र.
n
आत्मा- अर्थ, व्युत्पत्ति, आत्मन: एकत्वं,
~30~