________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम
श्रीस्थाना-थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥ गीयावासो रती धम्मे, अणाययणवजाणं स्थाना
निग्गहो य कसायाण, एवं धीराण सासणं ॥२॥"ति, अथवा 'आमुसंतेणं'ति आमृशता भगवत्पादारविन्द भक्तितः क- ध्ययने वृत्तिः रतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हिगुरुकुल
-"जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुतीमंतपयाभिसित्तं । एवायरीयं उवचिट्ठएज्जा, अणतणाणोवगओऽवि सं- वासासू०१ ॥९॥
तो ॥१॥"त्ति, यद्वा 'आउसंतेण'ति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित्, यत आह-"निदोविगहापरिवज्जिएहिं गुत्तेहिं पंजलिङडेहिं । भत्तिबहुभाणपुच्वं उवउत्तेहिं सुणेयव्वं ॥१॥" इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः, स चाख्यातमित्यादिषु दर्शित इति । इदानीं चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्योरेवैकवचनान्तस्यास्मत्सदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः । अर्थतस्तु चालना-ननु वस्तु नित्यं वा स्थादनित्यं वा', नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्न स्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभाव इति', किश्व-शिष्योपदेशकत्वं त्वस्य पूर्वस्वभावत्यागे स्यादत्यागे वा?, यदि त्यागे हन्त हतं
१ यथाऽहितापिचलनं नमस्व वि नानातिमन्नपदाभिषिक्तम् । एतमाचार्यमुपतिशेत अनन्तज्ञानोपमतोऽपि सन् ॥१॥ १परिवर्जितनिद्राविकचेगुप्तःला प्रालिपुटैः । भकिबहुमानपूर्वमुपयुक्तः श्रोतव्यम् ॥१॥
459
4564-%
गुरुकुलवासस्य वर्णनं,
~28~