________________
आगम
(०३)
प्रत
सूत्रांक
[१]
दीप अनुक्रम [3]
[ भाग - 5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
सृतानां तु न स्यादाष्ठोपदिष्टता । विश्वासश्च न तासु स्यात्केनेमा कीर्त्तिता इति ? ॥ १ ॥" समस्तपदसमुदायेन त्वामौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह एवं हि तेषु भक्तिपरता स्यात्, तया च वियादेरपि सफलता स्यादिति, यदुक्तम्- "भक्तीऍ जिणवराणं खिज्जंती पुब्वसंचिया कम्मा। आयरियनमोक्कारेण विज्जा | मंता य सिज्यंति ॥ १ ॥”त्ति, नमस्कारश्च भक्तिरेवेति, अथवा 'आउसंतेणं'ति भगवद्विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितं भगवद्बहुमानस्य मङ्गलत्वादिति चोकमेव यद्वा 'आयुष्मते 'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता नतु मुक्तिमवाप्यापि तीर्धनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तं यथोच्यते कैश्चित् - "ज्ञानिनो धर्म्मतीर्थस्य कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भचं तीर्थनिकारतः ॥ १ ॥ " [ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ २ ॥ ] एवं ह्यनुन्मूलितरागादिदोषत्यात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति ?, अथवा 'आयुष्मता' प्राणधारणधर्मवता न तु सदा संशुद्धेन तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा- 'आवसंतेणं'ति मयेत्यस्य विशेषणं, तत आङिति गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्त्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च - "णाणस्स होइ भागी
१ भक्तया जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । आचार्यनमस्कारेण विद्या मन्त्राथ सिध्यन्ति ॥ १ ॥ २ अशरीरत्वेन ३ ज्ञानस्व भवति भागी स्थिरतरो दर्शने चारित्रे च धन्या यावत्कथं गुरुकुलवासं न मुवन्ति ॥ १ ॥ गीतावासो रतिर्धमें अनायतनवर्जनम्। नियइब कषायाणामेतत् धीराणां शासनम् ॥२॥
Education International
गुरुकुलवासस्य वर्णनं,
For Personal & Private Use Only
~27 ~
www.january.org