________________
आगम
(०३)
प्रत
मूचांक
[१६६ ]
टीप
अनुक्रम [१७९]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) मूलं [१६६]
उद्देशक [२].
स्थान [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
सूत्रवृत्तिः
॥ १३५ ॥
- -
बन्धहेतुना करणभूतेनेति, उक्तं च- "पैमाओ य मुणिंदेहिं, भणिओ अहभेयओ । अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य ॥ १ ॥ रागो दोसो मइब्भंसो, धम्मंसि य अणायरो । जोगाणं दुष्पणीहाणं, अउहा वज्जियव्वओ ॥ २ ॥” इति । तच्च वेद्यते- क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य कुश्खभया पाणा १ जीवेणं कडे दुक्खे पमाएणं २ अपमाएणं बेइज्जई र त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टन्य इति । जीवेन कृतं दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्थयज्ञाह
अन्नउत्थिता णं भंते! एवं आतिक्वंति एवं भासति एवं पनवेति एवं परूवंति कहनं समणाणं निग्गंधाणं किरिया कजति ?, तस्थ जा सा कडा कजइ नो तं पुच्छंति, तत्थ जा सा कडा नो कमति, नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा कज्जति तं पुच्छंति से एवं बत्तव्वं सिता ? – अकिचं दुक्खं अफुसं दुक्खं अकज्जमाणकडे दुक्त्रं अकट्टु अकट्टु पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तब्बं, जे ते एवमाहंसु मिच्छा ते एवमामु, अहं पुण एबमाइक्खामि एवं भासामि एवं पनवेमि एवं परूवेमि दुक्खं कट्टु २ पाणा भूया जीवा सत्ता वेयणं वैयंतित्ति बन्तव्वं सिया ( सू० समचो ॥ 'अन्नत्थी' त्यादि प्रायः स्पष्टं, किन्तु अभ्ययूथिकाः - अन्यतीर्थिका इह तापसा विभङ्गज्ञानवन्तः, 'एवं' वक्ष्य१ प्रमाद मुनीन्द्रैणितोऽष्टभेदः। अज्ञानं संशयबैव मिथ्याज्ञानं तथैव च। रागो द्वेषो मतिभ्रंशो धर्मे वानादरः रोगानां दुष्प्रणिधानं अष्टधा वर्जयितव्यः ॥१॥
किवं दुक्खं फुस्सं दुक्खं कज्माणक १६७) तइयठाणस्स बीओ उद्देस
Education intemational
For Personal & Pre Only
PN ~280~
३ स्थान
काध्ययने उद्देशः २
सू० १६७
।। १३५ ॥
www.january or