________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१६६]
क्याः, अथवा विभागेन निवृत्ता विभागिमास्तन्निषेधादविभागिमाः। एते च पूर्वतरसूत्रोक्ताः सस्थावराख्याः प्राणिनो है दुःखभीरव इत्येतत् संविधानकद्वारेणाह-'अञ्जों' इत्यादि, सुगम, केवलम् 'अजोत्ति'त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या! 'इतिः' एवमभिलापेनामध्येतिसम्बन्धः, श्रमणो भगवान् महावीर गौतमादीन् श्रमणान्
निर्ग्रन्धानेव-वक्ष्यमाणन्यायेनावादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो विभ्यतीत्यर्थः, 'प्राणाः प्राणिनः 'सIMमणाउसो'त्ति हे श्रमणाः! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युसाद-1
नार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते चकत्थह पुच्छइ सीसो कहिंचऽपुहा ययंति आयरिया। सीसाणं तु हियहा विउलतरागं तु पुच्छाए ॥१॥" इति, ततश्च 'उवसंकमंति'त्ति उपसङ्कामन्ति-उपसङ्गच्छन्ति तस्य समीपवर्तिनो भवन्ति, इह च तत्कालापेक्षया क्रियाया वर्तमानत्वमिति वर्तमान-13 निर्देशो न दुष्टः, उपसङ्कम्य वन्दन्ते स्तुत्या नमस्यन्ति प्रणामतः, 'एवम् अनेन प्रकारेण 'वयासि'त्ति छान्दसत्वात् | बहुवचनार्थे एकवचनमिति अवादिषुः उक्तवन्तो नो जानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दो विकल्पार्थों, | "तदिति तस्मादेतमर्थ-किंभयाः प्राणा इत्येवलक्षणं, 'नो गिलायंति'त्ति न ग्लायन्ति-न श्राम्यन्ति परिकथयितुं | परिकथनेन 'तंति ततः, 'दुक्खभय'त्ति दुःखात्-मरणादिरूपात् भयमेषामिति दुःखभयाः, 'से णं'ति तद् दुःखं 'जीवेणं कडेत्ति दुःख कारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह-'पमाएण'ति प्रमादेनाज्ञानादिना
कचित्पति शिष्यः क्वचिचापृष्टा बदन्त्याचार्याः । शिष्याणां हितायैव विपुलतर तु पृच्छायां ॥५॥
दीप
अनुक्रम [१७९]
~279~