________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्रांक
CASSAKC
[१६५]
॥१३४॥
दीप अनुक्रम [१७८]
ततो अकछेजा पं० २०-समये पदेसे परमाणू १, एवमभेजा २ अउज्झा ३ अगिज्मा ४ अणड़ा ५ अमज्झा ६ अप
३ स्थानएसा ७ ततो अविभातिमा पं० २०-समते पएसे परमाणू ८ (सू० १६५) अजोति समणे भगवं महावीरे गोत- काध्ययने मादी समणे णिग्गंथे आमंतेत्ता एवं बयासी-किंभया पाणा? समणाउसो', गोयमाती समणा णिग्गंधा समणं भगवं उद्देशः २ महावीर उवसंकर्मति उवसंकमित्ता वदंति नमसंति बंदित्ता नमंसित्ता एवं पयासी-जो खलु वयं देवाणप्पिया! एयम
सू०१६६ जाणामो वा पासामो वा, तंजदि णं देवाणुपिया एयमई णो गिलायति परिकहित्तते तमिच्छामो ण देवाणुप्पियाणं - तिए एवमह जाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे निरगंथे आमंतेचा एवं वयासी-दुक्खभया
पाणा समणाउसो!, से णं भंते! दुक्खे केण कडे, जीवेणं कडे पमादेण २, से णं भंते ! दुक्खे कई वेइज्जति ?, अप्प___ मारणं ३ (सू० १६६) 'तओ अच्छेजे त्यादि, छेनुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेयत्वे समयादित्वायोगादिति, समयः-1 कालविशेषः प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोर्डवाः परमाणु:-अस्कन्धः पुद्गल इति, उक्तं च-सत्येण सुतिक्खेणवि छेत्तुं भेनुं च जं किर न सका । तं परमाणु सिद्धा वयंति आई पमाणाणं ॥१॥"ति, 'एच'मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽ येषामित्यनौं। विभागद्वयाभावात् , अमध्या विभागत्रयाभावात् , अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या-विभक्तुमश-II
१३४॥ १वतीक्ष्णेनापि शस्त्रेण छेत्तुं भत्तुं च यः किस न शक्यते तं वदन्ति परमाणु शानसिद्धाः प्रमाणानामादि ॥१॥
~278~