________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
55%
सूत्रांक
[१६३]
दीप अनुक्रम [१७६]
CER**
चविंशतिदण्डकचिन्तायां तुनारकादिषदेषु दिनये गत्यादीना त्रयोदशानामपि पदाना सामस्त्येनासम्भवात् पञ्चेन्द्रि| यतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह-एवं'मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि प्रयोदश पदानि विनये अभिहितान्येवं पञ्चेन्द्रियतिर्यमनुष्येष्विति भावः, एवं चैतानि पईिंशतिः सूत्राणि भवन्तीति । अथैषां नारकादिषु कथमसम्भव इति ?, उच्यते, नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषुत्पादाभावादूर्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्वावधयः वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां स्ववधिनास्त्येवेति । यथोक्कानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धात्रसानिरूपयन्नाह
तिथिहा तसा पं० सं०-तेउकाइया बाउकाइया उराला तसा पाणा, तिविधा थावरा, पं० सं०-पुतविकाइया
आउकाइया वणस्सइकाइया (सू० १६४) 'तिबिहे'त्यादि स्पष्ट, किन्तु प्रस्सन्तीति त्रसाः-चलनधर्माणः, तत्र तेजोवायवो गतियोगात् प्रसार, उदारा-रधूलाः 'त्रसा' इति वसनामकर्मोदयवर्तित्वात् , 'प्राणा' इति व्यकोच्छासादिप्राणयोगात् द्वीन्द्रियादयस्तेऽपि गतियोगादेव त्रसा
इति । उक्कानसाः, तद्विपर्ययमाह-'तिविहे त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावरा, शेष व्यक्तमेवेति ।। है इह च पृथिव्यादयः प्रायोऽङ्गुलासवेयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति सत्प्रस्तावानिश्चयाच्छेद्यादीनष्टभिः सूत्रैराह
~277~