________________
आगम
(०३)
प्रत
सूत्रांक
[१६३]
दीप
अनुक्रम [१७६]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [२],
मूलं [ १६३ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ]
श्रीस्थाना
झसूत्र
वृत्तिः
॥ १३३ ॥
३ स्थान
३
उद्देशः २
सू० १६४
चाष्टादशविधा --" पुंढवि१जल २जलण श्वाया४मूला ५६७पोरबीया य ८ । बि९ति१० उ११ पंचिंदियतिरिय १२ नारगा १३ देवसंघाया १४ ॥ १ ॥ संमुच्छिम १५ कम्मा १६ कम्मभूमगनरा १७ तहंतरद्दीचा १८ । ७ काध्ययने भावदिसा दिस्सइ जं संसारी निययमेवाहिं ॥ २ ॥” इति, इह च क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात् शेषपदेषु च विदिशामविवक्षितत्वात्, यतोऽत्रैव वक्ष्यति, "छहिं दिसाहिं जीवाणं गई पवसईत्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम् — "निव्वाघाएण नियमा छद्दिसिंति" तत्र 'तिहिं दिसाहिंति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येयेति, गतिः - प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम् 'एव' मिति पूर्वोक्ताभिठापसूच ॐ नार्थः आगतिः- प्रज्ञापक प्रत्यासन्नस्थाने आगमन मिति, व्युत्क्रान्तिः उत्पत्तिः, आहारः प्रतीतः, वृद्धि:- शरीरस्य वर्द्धनं, निवृद्धिः - शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव समुद्घातो - वेदनादिलक्षणः, काल संयोगो-वर्त्तनादिकाल लक्षणानुभूतिः मरणयोगो वा, दर्शनेन - अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो- बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानां अवध्यादिनैवाभिगमो जीवाभिगम इति । ' तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तं०-बढाए ३' एवं सर्वत्राभितपनीयमिति दर्शनार्थे परिपूर्णान्त्यसूत्राभिधानमिति । एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि
|
१ पृथ्वीगलज्वलनवाता मूरूस्कंधापर्ववीजा द्वित्रिचतुः पंचेंद्रिय तिर्यभारका देवसंपाताः ॥ १ ॥ मूछिमकर्माकर्म भूमिगन रातधान्तरद्वीपगाः भावविशो व्यपदिश्यते यत्संसारी नियतमेतानिः ॥ १ ॥
Education Intamational
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Prat Use Only
~276~
॥ १३३ ॥