________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१६३]
आह च-"नाम १ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६ । सत्तमिया भावदिसा७ सा होअहारसविहाउ | ॥१॥" तत्र द्रव्यस्य-पुद्गलस्कन्धादेर्दिक् द्रव्यदिक्, क्षेत्रस्य-आकाशस्य दिक् क्षेत्रदिक्, सा चैवं-"अपएसो रुयगो तिरियलोयरस मज्झयारंमि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥" तत्र पूर्वाद्या महादिशश्चतस्रोऽपि द्विप्रदेशादिका युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-"दुपएसादि दुरुत्तर ४ एगपएसा अणुत्तरा चेव । चउरो ४ चउरो य दिसा चउरादि अणुत्तरा दुन्नि २॥१॥ संगडुद्धिसंठिआओ महादिसाओ हवंति |चत्तारि। मुत्तावलीउ चउरो दो चेव य हुति रुयगनिभा ॥२॥" नामानि चासाम्---"इंदे १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायब्वा ६ । सोमा ७ ईसाणावि य ८ विमला य ९ तमा १० य बोद्धव्वा ॥१॥" तापः-सविता तदुपल-| क्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा च अनियता, यत उक्तम्-"जेसि जत्तो सूरो उदेइ तेसिं तई हवइ पुन्वा । तावखेतदिसाओ पयाहिणं सेसियाओ सिं ॥१॥" तथा प्रज्ञापकस्य-आचार्यादेर्दिक प्रज्ञापकदिक्, सा चैवम् –“ पन्नवओ जयभिमुहो सा पुब्वा सेसिया पयाहिणओ । तस्सेवऽणुगंतब्वा अग्गेयाई दिसा नियमा ॥१॥" भावदिक
१ नाम स्थापना व्यक्षेत्रदिशः तापोनप्रशापकाः । सप्तमीका भावदिक् सा भवत्यष्टादश विधा एवं ॥१॥ २भप्रदेशो रुथको मध्ये तिर्यग्लोकस्य एष प्रभवो | दिशामेष एवानुदियामपि ॥१॥ सुसरा विप्रथेषादिका अनुत्तरेकप्रदेशा चैव । चतस्रश्वतखश्च दिशा चतुरादी मनुत्तरे है ॥१॥ ४ शकठोदिगंस्थिता महाधिशो
| भवति चतक्षः । मुक्तावलीव चतसोहे एव च भवतो रुचकनिभे ॥१॥ ५ऐन्दी आनेवी यमा च नैतिर्वारुणी च पायच्या । सोमा ईशानी अपि च बिमला च Xतमा च बोडण्या ॥१॥ येषां यतः सूर्य उदयते ते सा भवति पूर्वा । तापक्षेत्रविक् प्रदक्षिणं शेषा असाः ॥१॥ ७ प्रशापको यदभिमुन्नतिष्ठति सा
पूर्वा प्रदक्षिणतः शेषाः । तस्या एवानुगंतव्याः आग्नेय्याद्या दिशो नियमाव ॥१॥
- 27TE
दीप अनुक्रम [१७६]
AKASGANGACAS
4
~275~