________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१६२]
दीप
श्रीस्थाना- 'तिविहे'त्यादि सूत्रसिद्धं ॥ जीवाधिकारात् सर्वजीवांत्रिस्थानकावतारेण पद्धिः सूत्रराह-तिविहे'त्यादि, सुबोध, ३ स्थानझसूब
नवर 'नोपज्जत'त्ति नोपर्याप्तकानोअपर्याप्तकाः-सिद्धाः, एवं'मिति पूर्वक्रमेण सम्मचिट्ठीत्यादिगाधा मुक्तानुक्तसूत्रस- | काध्ययने वृत्तिः ग्रहार्थमिति । 'तिविहा सयजीवा पं० सं०-परित्ता १ अपरित्ता २ नोपरित्तानोअपरित्ता ३' तत्र परीत्ता:-प्रत्येकशरीराः उद्देश:३
अपरीत्ताः-साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थ व्यत्यय इति, 'सुहमत्ति तिविहा सबजीवा पं० त०-सुहुमा ॥ १३२॥
सू०१६३ बायरा नोसुहुमानोबायरा, एवं संझिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति ॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह
तिविधा लोगठिती पं० त०-आगासपइट्ठिए वाते वातपतिहिए उदही उदहिपतिविया पुढबी, तओ दिसाभो पं० सं०उद्धा पहा तिरिया१, तिहिं दिसाहिं जीवाणं गती पवत्तति, उड़ाए अहाते तिरियाते २, एवं आगती३ वकंती ४ आहारे ५ बुड़ी ६ णिबुड़ी ७ गतिपरियाते ८ समुग्धाने ९ कालसंजोगे १० दंसणाभिगमे ११,णाणाभिगमे १२,जीवाभिगमे १३,तिहिं दिसाहि जी
पाणं अजीवाभिगमे पं० त०-उड़ाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि (सू०१६३) 'तिविहे 'त्यादि कण्ठ्यं, किन्तु लोकस्थिति:-लोकव्यवस्था आकाश-व्योम तत्र प्रतिष्ठितो-व्यवस्थित आकाशप्रतिष्ठितो. वातो-धनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः-घनोदधिः पृथिवी-तमस्तमम्प्रभादिकेति ॥ उक्तदास्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वक तासु गत्यादि निरूपयन् 'तओ दिसे त्यादि 6 ॥१३२॥ VIसूत्राणि चतुर्दशाह-सुगमानि च, नवरं दिश्यते-व्यपदिश्यते पूर्वादितया बस्वनयेति दिक, सा च नामादिभेदेन सप्तधा,
अनुक्रम [१७५]
ForParamasPrvammoni
...अत्र मूल संपादने एक स्थूल मुद्रणदोष: वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है)
~274~