________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१६०-१६१]
15555
दर्शनीयाः, एवञ्च यद्भवति तदाह-'एक्के इत्यादि, एकैकस्मिन् विषये षडालापका भणितव्या भवन्तीति, तत्र शब्दे दशिता एव, रूपादिषु पुनरेवं-रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं १ एवं पश्यामीति २ एवं द्रक्ष्यामीति ३ एवं अ-18 दृष्ट्वा ४ न पश्यामीति ५न द्रक्ष्यामीति ६ षट्, एवं गन्धान प्रात्वा ६ रसानास्वाध ६ स्पर्शान् स्पृष्टदेति ६ ।'तहेव | ठाणा यत्ति यत्सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह-तओ ठाणा इत्यादि, त्रीणि स्थानानि निःशीलस्य-सामान्येन | शुभस्वभाववर्जितस्य विशेषतः पुनः निर्वतस्य-प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्मयोंदस्य लोककुलाद्यपेक्षया निष्पत्याख्यानपौषधोपवासस्य-पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि-जुगुप्सितानि भवन्ति, तद्यथा
-'अस्सि'ति विभक्तिपरिणामादयं लोका-इदं जन्म गहिंतो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपात:-अकामनिर्जरादिजनितः किल्विषिकादिदेवभवो नारकभवो वा, 'उपपातो देवनारकाणा'मिति (नारकदेवानामुपपातः तत्त्वा० अ०२ सू०३५) वचनात्, स गहितो भवति किस्विपिकाभियोग्यादिरूपतयेति, आजातिः-तस्माच्युतस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुपादित्यादेवेति । उक्तविपर्ययमाह-'तो' इत्यावि, निगदसिद्धम् ॥ एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह
तिविधा संसारसमावनगा जीवा पं००-इत्थी पुरिसा नपुंसगा, तिविहा सम्बजीवा पं० सं०-सम्मट्ठिी मिच्छाविट्ठी सम्मामिच्छदिही य, अहवा तिविहा सव्वजीवा पं० त०-पजत्तगा अपजत्तगा णोपजत्तगाणोऽपजत्तगा । एवंसम्मदिविपरित्तापजत्तग सुहुमसन्निभविया य (सू० १६२)
दीप अनुक्रम [१६८-१७४]
54505645%
~273~