________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१६०-१६१]
श्रीस्थाना-18 संगृहन् गाथापचकमाह-'गते'त्यादि, गंता अगंता आगन्तेत्युक्तम् , अणागंतत्ति-अणागता नामेगे सुमणे भवइ,४३ स्थान
सूत्र- अणागंता नामेगे दुम्मणे भवइ, अणागता नामेगे नोसुमणेनोदुम्मणे भवइ ३, एवं न आगच्छामीति २, एवं न काध्ययने वृत्ति आगमिस्सामीति ३, 'चिद्वित्त'त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्मना अनुभयं च भवति, एवं-चिट्ठामीति, चि
उद्देशः३ हिस्सामीति अचिट्ठित्ता' इहापि कालतः सूत्रत्रयम् , एवं सर्वत्र नवरं 'निषा' उपविश्य नो चेवत्ति-अनिषद्य-अ-2 ॥१३१॥
सू० १११ नुपविश्य ३, हत्वा-विनाश्य किश्चित् ३, अहत्वा-अविनाश्य ३, छित्त्वा-द्विधा कृत्वा ३, अच्छित्त्वा-प्रतीतं ३, 'बु-13 इत्त'त्ति उक्त्वा-भणित्वा पदवाक्यादिकं ३, 'अवुइत्त'त्ति अनुक्त्वा ३, "भासित्तेति भाषित्वा संभाष्य कञ्चन स-1 म्भाषणीयं ३, 'नो चेव'त्ति अभासित्ता असंभाष्य कञ्चन ३, 'दच'त्ति दत्त्वा ३ अदत्वा ३ भुक्त्वा ३ अभुक्त्वा ३४ लब्ध्वा ३ अलब्ध्वा ३ पीत्वा ३ 'नो चेव'त्ति अपीत्वा ३ सुस्त्वा ३ असुप्त्वा ३ युद्धा ३ अयुवा ३ 'जइत्ति जित्वा परं ३ अजित्वा परमेव ३ 'पराजिणित्ता' भृशं जित्वा ३ परिभङ्ग वा प्राप्य सुमना भवति, वर्जनकभाविमहावित्तव्ययविनिर्मुक्तत्वात् , पराजितान्-प्रतिवादिनः, सम्भावितानर्थविनिर्मुक्तत्वाद्वा, 'नो चेव'त्ति अपराजित्य ३ । सद्देत्यादि गाथा सूत्रत एव बोद्धव्या, अपश्चितत्वात् तत्रैवास्या इति । 'एवमिके'इत्यादि, 'एवं'मिति गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यां प्रत्येकं त्रयस्खय आलापका-सूत्राणि कालविशेषाश्रयाः सुमनाः दुर्मना नोसुमनानोदुर्माना इत्येतत्सदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह-समित्यादि, भावितार्थम् , 'एवं रुवाई गं- || धाई' इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका भणिता एवं 'रूवाई पासित्ते'त्यादयः त्रयस्खय एवं
दीप अनुक्रम [१६८-१७४]
ForParamasPrvammoni
*अत्र मूल संपादने एक स्थूल मुद्रणदोषः वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है)
~272~