________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१५७]
श्रीस्थाना-बारसि सङ्केतस्तस्माद् या सा सङ्गारप्रवज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्राजितव्यमित्येवं स्थानजासूत्र- Pाया सा तथा ॥ उक्तपत्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्मथस्वरूपं सूत्रद्वयेनाह
काध्ययने वृत्तिः
तभो णियंठा णोसंण्णोवलत्ता पं० ०-पुलाए णियंठे सिणाए । ततो णियंठा सन्नणोसंण्णोवउत्ता पं० २०-उसे उद्देशः३ पडिसेवणाकुसीले कसायकुसीले । २ (सू० १५८) तओ सेहभूमीओ पं० २०-उकोसा मज्झिमा जना, उकोसा
सू०१५९ छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराईदिया । ततो थेरभूमीओ पं० तं०-जाइयेरे सुत्तथैरे परियायथेरे, सहिवासजाए सगणे जिग्गंधे जातिधेरे, ठाणंगसमवायघरे णं समणे णिग्गंधे सुयधेरे, पीसवासपरिवाए ण समणे णिग्गंधे
परियायधेरे (सू० १५९) 'सओ' इत्यादि, निर्गता अन्थात् सबाह्याभ्यन्तरादिति निर्मन्था:-संयता 'नों नैव संज्ञायाम्-आहाराघभिलापरू-10 पायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको-लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निम्रन्थ:-उपशान्तमोहः क्षीणमोहो वेति, स्नातको-पातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः ।। तथा वय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात् , तथा चाह-"सन्ननोसन्नो
वउत्त"त्ति, संज्ञा च-आहारादिविषया नोसंज्ञा च-तदभाषलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता इति विग्रहः, पूर्वइस्वता * प्राकृतत्वादिति, तत्र बकुशः-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं
१२९॥ शीलं यस्य स तथा, एवं कषायकुशील इति ॥ निर्ग्रन्थाश्चारोपितम्रताः केचित् भवन्तीति व्रतारोपणकालविशेषानाह
CCCCCCCA
दीप अनुक्रम [१६५]
ForParamasPrvammoni
.. अब मूल संपादने एक स्थूल मुद्रणदोष: वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है) पुलाक, निर्यन्थ, स्नातक, बकुश, कुशील शब्दानाम् व्याख्या
~268~