________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
+
+S
प्रत
सूत्रांक
[१५७]
दीप अनुक्रम [१६५]
सुबोध, किन्तु बोधिः-सम्यग्बोधः, इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, बोधिविशिष्टाः। पुरुषाखिधा ज्ञानबुद्धादय इति, 'एवं मोहे मूढ'त्ति चोधिवद्वद्धवच मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि-'तिविहे मोहे पण्णत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढेइत्यादि ॥ चारित्रबुद्धाः प्रागभिहिताः, ते च प्रव्रज्यायां सत्यामतस्ता भेदतो निरूपयन्नाह-तिविहे'त्यादि, सूत्रचतुष्टयं सुगम, केवलं प्रव्रजनंगमनं पापाचरणव्यापारेप्विति प्रत्रया, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तं च-"पवयणं पञ्चज्जा पावाओ सुद्धचरणजोगेसु । इय मोक्खं पइ गमणं कारण कजोवयाराओ॥ १ ॥" इति, इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रत्तः प्रतिबद्धा प्रवज्यापर्यायभाविषु शिष्यादिष्याशंसनतः प्रतिबन्धात् मार्गतः-पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति । 'तुयावइत्त'त्ति 'तुद व्यधने' इति वचनात् तोदयित्या-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'पुयावहत्त'त्ति, 'प्लुङ्गताविति वचनात् प्लावयित्वा-अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति, 'बुयावइत्ता' संभाष्य गौतमेन कर्षकवदिति । अवपात:-सेवा सद्गुरूणां ततो या सा अवपातपत्रज्या, तथा आख्यातेन-धर्मदेशनेन आख्यातस्य वा-प्रवजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, 'संगा
१ प्रजमं प्राज्या पापाशुद्धचरणयोगेषु । एवं मोक्ष प्रति गमन (प्रवज्या) कारण कार्योपचारात् ॥ १॥
प्रव्रज्या- व्याख्या एवं भेदा:
~267~