________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्रांक
॥१२८॥
[१५५]
दीप अनुक्रम [१६३]
'तओ जामे'त्यादि स्पष्टं, केवलं यामो-रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथाऽपीह विभाग एवं विवक्षितः||३ स्थानपूर्वरात्रमध्यरात्रापररावलक्षणो यमाश्रित्य रात्रिखियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विह काध्ययने चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, एवं 'जाव'त्तिकरणादिदं दृश्य-केवलं'Bउद्देशः ३ बोहिं बुज्झज्जा मुंडे भवित्ता अगाराओ अणगारियं पब्वएजा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेणं संजमेजा, संवरेणं | सू० १५७ संवरेजा, आभिणिबोहियनाणं उप्पाडेजे'त्यादि । यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह–'तओ वयेत्यादि स्फुटं, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् विधा-बालमध्यमवृद्धत्वभेदादिति, वयोलक्षणं चेदम्-"आषोडशावेदालो, यावरक्षीरान्नवर्तकः । मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते ॥ १ ॥" शेषं प्राग्वत् ॥ उक्तानेव धर्मविशेषांत्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह
तिविधा बोधी पं० २०-णाणबोधी दंसबोधी चरित्तबोधी १ तिबिहा बुद्धा पं० सं०-णाणबुद्धा दसणबुद्धा चरित्तबुद्धा २ एवं मोहे ३ मूढा ४ (सू० १५६) तिविहा पब्वजा, पं० त०-दहलोगपडिबद्धा परलोगपडिवता दुहतोपटिवद्धा, तिविहा पध्वजा, पं० २०-पुरतो पडिबढा मग्गतो पडिबद्धा दुहओ पटिवद्धा, तिविदा पवजा, पं० त०-तुयाव
॥१२८॥ इत्ता पुयावइत्ता बुआवइत्ता, तिथिहा पवजा पं० त०-उवातपयजा अक्खातपयजा संगारपब्बजा (सू० १५७)
ForParamasPrvammoni
..अत्र मूल संपादने एक स्थूल मुद्रणदोषः वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है)
~266~