________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१५९]
'तओ सेहे'त्यादि सुगम, किन्तु 'सेहेति 'षिधू संराद्धाविति वचनात् सेध्यते-निष्पाद्यते यः स सेधः शिक्षा वा-18 लाधीत इति शैक्षः तस्य भूमयो-महावतारोपणकाललक्षणाः अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभि-IX
प्रायः-उत्कृष्टतः पद्भिर्मासैरुत्थाप्यते न तानतिकाम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवहीतशिक्षत्वादिति, उक्तंच"सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राईदिसत्त चउमासिगा य छम्मासिआ चेव ॥१॥" इति, आसु चार्य व्यवहारोक्तो विभागः-"पुब्बोवतपुराणे करणजयहा जहनिया भूमी । उकोसा दुम्मेहं पडुच अस्सदहाणं च ॥१॥ एमेव य मज्झिमगा अणहिजते असद्दहते य । भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा॥ २॥"
इति ॥ शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भमिनिरूपणायाह-"तओ थेरे" इत्यादि कपठ्य, नवरं स्थविरो-वृकाद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति, जातिः-जन्म श्रुतम्-आगमः पर्यायः-प्रनण्या तैः स्थविरा-वृद्धा ये ते त
थोक्ता इति, इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्त व्यवहारे-"औहारे उवही सेजा, संथारे खेत्तसंकमे।
शैक्षस्व तिनो भूमयो जघन्या तथा मध्यमा बोत्कृष्टा । रात्रिंदिवसप्त चतुर्मासिका पारमासिका चैत्र ॥१॥ २ पूर्वोपस्थे पुराणे करणयार्थे जपच्या भूमिः । उत्कृष्टा दुर्मेधर्म प्रतीलाश्रयानं च ॥1॥ एवमेव च मध्यमा अनधीवाने चाबधाने च । भाषितमेपापिनोऽपि करणजया च मध्यमा ॥१॥ आहारे उपचौ शय्यायां संसारे क्षेत्रसंगमे।
दीप अनुक्रम [१६७]
%
wwwjanmalay
~269~