SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- असूत्रवृत्तिः प्रत सूत्रांक ॥१२७॥ [१५३] RANSGE दीप अनुक्रम [१६१] रजुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः ३ स्थानसातिरेकसप्तरजुप्रमाण, अधोलोको लोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्र- काध्ययने कारान्तरेण चायं गाथाभियाख्यायते-"अहवा अहपरिणामो खेत्तणुभावेण जेण ओसनं । अहो अहोत्ति भणिओशा कादम्वाणं तेणऽहोलोगो ॥१॥ उई उवरिं जं ठिय सुहखेत्तं खेत्तओ य दब्वगुणा । उप्पजति सुभा वा तेण तओ उह-A लोगोत्ति ॥२॥ मज्झणुभावं खेत्तं तं तिरियति वयणपजवओ । भण्णइ तिरिय विसालं अओ यतं तिरियलोगोत्ति ॥३॥" लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां 'चमरस्सेत्यादिना अचुपलोगवालाण'मित्येतदन्तेन ग्रन्धेन पर्षदो निरूपयति चमरस्स णं असुरिंदस्स असुरकुमाररत्नो ततो परिसातो पं० ०–समिता चंडा जाया, अभितरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररनो सामाणिताण देवाणं ततो परिसातो पं० सं०समिता जाहेव चमरस्स, एवं वायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पक्ष्या, एवं अम्गमहिसीणवि, बलिस्सवि एवं चेव, जाव अम्गमहिसीणं, धरणस्स य सामाणिवतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अग्गमहिसीर्ण ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परि १ अथका अधः परिणामः क्षेत्रानुभावेन येन प्रायेण अशुभोऽध इति भणितो व्याणां तेनाधोलोकः ॥ १॥ अर्वमुपरि यस्थितं शुभक्षेत्र क्षेत्रतश्च शुभा ॥१२७ ।। वा द्रव्यगुणा उत्पयन्ते तेन स अबलोक इति ॥१॥ मध्यमानुभावं क्षेत्रं यत्तत्तिर्यगिति वचनपर्यायतः । भव्यते तिथंग्विशालं अतच तत्तिर्यग्लोक इति ॥१॥ 1545 ForParamasPrvammoni ***अत्र मूल संपादने एक स्थूल मुद्रणदोष: वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है) 'लोक' शब्दस्य व्याख्या एवं निक्षेपा: ~264~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy