________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१५३]
अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञत्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लो-13 कस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या-लोक्यते-अवलोक्यते केवलावलोकेनेति लोको, नाम-16 स्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजी-IN वरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च-"जीवमजीवे रूव-13 मरूवी सपएसअप्पएसे य । जाणाहि दवलोयं णिच्चमणिच्चं च जं दब्वं ॥१॥" इति, भावलोकं त्रिधाऽऽह-'तिवि
हे'इत्यादि, भावलोको द्विविधा-आगमतो नोआगमतश्च, तत्रागमतो लोकपर्यालोचनोपयोगः तदुपयोगानन्यत्वात् | 8| पुरुषो वा, नोआगमतस्तु सूत्रोक्तो ज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव|५
केवलो नायनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात्, क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्कं च-"ओदइय उवसमिए य खइए य तहा खओवसमिए य । परिणाम सन्निवाए य छविहो भावलोगो उ ॥१॥"त्ति, एवं दर्शनचारित्रलोकावपीति ।। अथ क्षेत्रलोकं विधाऽऽह'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिधान्नव योजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्जभागस्थितत्वात् ऊ लोको देशोनसप्त-|
जीजा अजीवा रूपिणोऽपिणः सप्रदेशाभप्रदेवाय । जानीहि द्रव्यलोकं निलम निसंच माय ॥१॥ १औदविक जीपशमिकः क्षायिका क्षायोपश-1 सामिकक्ष तथा परिणामः सत्रिपातश्च पदवियो भारलोक इति ॥१॥
दीप अनुक्रम [१६१]
5-259650-584%4%
5655
wwwjangalraya
'लोक' शब्दस्य व्याख्या एवं निक्षेपा:
~263~