________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्रांक
॥१२६॥
[१५२]
दीप अनुक्रम [१६०]
स्थानान्तरे च लोहितपीतशुक्लस्वेनेति, यत उक्तम्-'सोहम्मे पंचवना एकगहाणी य जा सहस्सारो । दो दो तुल्ला ३ स्थानकप्पा तेण परं पुंडरीयाई ॥१॥" इति, अनन्तरं विमानान्युक्तानि तानि च देवशरीराश्रया इति देवशरीरमानं त्रिस्था-1 काध्ययने नकानुपात्याह-'आणयेत्यादि, भव-जन्मापि यावद्धार्यन्ते भवं वा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानिदेशः१-२ च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरक्रियव्यवच्छेदार्थ चेदं, तस्य लक्षप्रमाणत्वात् , 'उकोसेणं तिहासू०१५३ उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽन्लासवयेयभागमात्रत्वादिति, शेषं कण्ठ्यमिति । अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिवद्धाश्च प्रायत्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह-'तओं' इत्यादि, कालेन-प्र-181 थमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं | स्पष्टम् ॥ इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः ॥
व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोदेशके जीवधर्माः प्राय | उक्ताः, इहापि प्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम्
तिविहे लोगे पं० सं०-णामलोगे ठवणलोगे दवलोगे, विविध लोगे पं० त०–णाणलोगे दसणलोगे चरित्तलोगे, तिविहे लोगे पं० सं०-उद्धलोगे अहोलोगे तिरियलोगे (सू० १५३)
G १२६॥ सीधी पंचवर्णानि एक कहानिय यावरसहारः । वी वी काली हल्वी ततः परं पुण्डरीकाणि ॥1॥
MERucaturintimall
wwwjagalan
अत्र तृतीय-स्थानस्य प्रथम-उद्देशकः समाप्त:, अथ द्वितीय-उद्देशक: आरभ्यते
~262~