________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
5*
प्रत
सूत्रांक
5-25
[१५२]
दीप अनुक्रम [१६०]
सुव्वया सग्गुणा समेरा सपचक्याणपोसहोववासा कालमासे कालं किचा सव्वट्ठसिद्धे महाविमाणे देवताए उववत्तारो भवंति, सं०-राषाणो परिचत्तकामभोगा सेणावती पसत्थारो । (सु० १५०) भलोगलतएसु गं कप्पेसु विमाणा तिवण्णा पं० सं०-किण्हा नीला लोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं भवधारणिजासरीरा कोसेणं तिषिण रयणीभो उद्धं उपतेणं पण्णता (सू० १५१) तओ पन्नतीओ कालेणं अहिज्जंति, तं०-चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती (सू० १५२) तिहाणस्स पढ़मो उदेसो समत्तो । 'तओं' इत्यादि, 'निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपक्रयते-'निव्रताः' अविरताः प्राणातिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर'त्ति निर्मर्यादा प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं चनमस्कारसहितादि पौषधः-पर्वदिनमष्टम्यादि तत्रोपवास:-अभक्कार्थकरणं स च तो निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासें' मरणमासे 'कालं' मरणमिति, 'रइयत्ताएत्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र धेकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः-चक्रवत्तिवासुदेवाः माण्डलिका:-दशेषा राजानः, ये च महारम्भाः-पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेष कण्ठ्यम् ॥ अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उपद्यन्ते तानाह-तओं' इत्यादि सुगम, केवलं राजानः-प्रतीताः परित्यक्तकामभोगाः-सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयं, सेनापतयः-सैन्यनायकाः प्रशास्तारो-लेखाचार्यादयः, धर्मशास्त्रपाठका इति क्वचित् ।। अनन्तरोकसर्वार्थसिद्धविमानसाधाद्विमानान्तरनिरूपणायाह-'भेत्यादि, इह च "किण्हा नीला लोहिय"त्ति, पुस्तकेष्वेवं वैविध्यं दृश्यते,
~261~