________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- गसूत्रवृत्तिः
सूत्रांक
॥१२५॥
[१४९]
दीप अनुक्रम [१५७]
लक्षाणि, समयः कालः तत्सत्तोपलक्षितं क्षेत्र समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्-अल्पो योजनाष्टकवाहल्यपञ्चचत्वा- स्थानरिंशल्लक्षविष्कम्भात् प्राग्भार:-पुद्गलनिचयो यस्याः-सेपत्प्रारभाराऽष्टमपृथिवी, शेषपृथिव्यो हि रलप्रभाद्या महापा-4 काध्ययने ग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षवाहल्यत्वात् , तथाहि-"पढमाऽसीइसहस्सा वत्सीसा अट्टवीसवीसा य। अहार उद्देशः१ सोलस य अह सहस्स लक्खोवरि कुजा ॥१॥" इति, विष्कम्भस्तु तासां कमेणकाद्याः सप्तान्ता रजव इति, अथवेष-| सू०१५२ साम्भारा मनागवनतत्वादिति ॥ प्रकृत्या-स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीयतृतीयान्तिमाः । प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्तं च-"लवणे उदगरसेसु य महोरया मच्छकच्छहा | भणिया । अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया ॥१॥" अन्यच्च-"लवणे कालसमुदे सयंभुरमणे य होंति मच्छा उ । अवसेस समुद्देसुं न हुंति मच्छा न मयरा वा ॥२॥ नस्थिति पउरभाव पडुच्च न उ सब्बमच्छपडिसेहो। अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया ॥३॥” इति ॥ क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह
तओ लोगे णिस्सीला णिव्यता णिगुणा निम्मेरा णिप्पञ्चक्खाणपोसहोबवासा कालमासे कालं किन्चा अहे सत्तमाए पुढवीए अप्पतिवाणे णरए णेरइयत्ताए उबवजंति, तं०-रायाणो मंडलीया जे य महारंभा कोधुंधी । तभी लोए मुसीला १ प्रथमाऽशीतिः सहस्राणि द्वात्रियादधविधातिविशतिश्चाष्टादया षोडश बाट सहस्राणि लक्षोपरि कुर्यात् ॥1॥२ लवणे उदकरसेषु च महोरगा मास्सक-1
॥१२५॥ रछपा भणिताः । अल्पाव शेषेषु भवेयुन च ते निमत्स्यका भनिताः॥१॥ ३ लवणे कामसमरे सबभूरमणे च भवति मत्स्याः । अषशेषसमुदेषु न भवति मरमा वामकरावा॥1॥ नसन्तीति प्रपुरमा प्रवीखनेव सर्वधा मरस्याप्रतिषेधः । अल्पाः शेषेषु भयुनेव वे निमत्साकाः भगिताः॥१॥
भA%
ABERucatunintentaries
wwwjangalraya
~260~