________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१४६]
दीप अनुक्रम [१५४]
पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा ५०, तिमु णं पुढवीसु गेरइयाणं उसिणवेयणा पन्नत्ता सं०पढमाए दोबाए तचाए, तिमुणं पुढवीसु णेरहवा उसिगवेयणं पञ्चणुभवमाणा विहरंति-पढमाए दोचाए तचाए (सू० १४७) ततो लोगे सभा सपक्सि सपडिदिसि पं० सं०- अप्पइटाणे णरए जंबुरी दीवे सम्बटूसिग्ने महाविमाणे, तओ लोगे समा सपक्खि सपडिदिसिं पं००-सीमंतए ण णरए समयक्खेत्ते ईसीपब्भारा पुढवी (सू०१४८) तो समुदा पगईए उद्गरसेणं पं० २०-कालोदे पुक्खरोदे सयंभुरमणे ३, तओ समुदा बहुमच्छकच्छभाइण्णा पं.
६०-लवणे कालोदे सयंभुरमणे (सू० १४९) ___ 'पंचमाए इत्यादि, सुबोध केवलं 'उसिणवेयणत्ति तिसृणामुष्णस्वभावत्वात्, तिसृषु नारका उष्णवेदना इत्युक्वापि यदुच्यते-नैरयिका उष्णवेदना प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥ नरकपृथिवीनां क्षेत्रस्वभावानां प्रागस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्र विशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह-तओं इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह-सपक्खि'मित्यादि, पक्षाणां-दक्षिणवामादिपार्थानां सदृशता-समता सपक्षमित्य-14 व्ययीभावस्तेन समपार्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशां सदृशता सप्रतिदिक् तेन ।
समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थ-13 द्र सिद्ध विमानं पञ्चानामनुचराणां मध्यममिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजन
CASNASAACACACC
wwwwjanmalay
~259~