________________
आगम
(०३)
प्रत
सूत्रांक
[१४६]
दीप
अनुक्रम
[१५४]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [३], उद्देशक [1].
मूलं [१४६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्रवृत्तिः
।। १२४ ।।
| इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थं मंतेति पदं साधनीयमिति, अतो 'भंते'त्ति महावीरमामन्त्रयन्त्रुतवान् गौतमादिः 'शालीनां' कल्मादिकानामिति विशेषः, शेषाणां व्रीहीणामिति सामान्यं, 'यवयवा' यवविशेषा एव, 'एतेषाम्' अभिहितत्वेन प्रत्यक्षाणां कोठे-कुशूले आगुप्तानि प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं पल्यं वंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूणानामुपरि स्थापितवंशकटकादिमयो जनप्रतीतः मालको-गृहस्योपरितनभागः, अभिहितं च "अकुड्डो होइ मंचो मालो य घरोवरिं होइ"ति, 'ओलिताणं' ति द्वारदेशे पिधानेन सह गोमयादिना अवलिप्तानां 'लित्ताणं' ति सर्वतः 'लंछियाणं'ति रेखादिभिः कृतलान्छनानां 'मुद्दियाणं'ति मृत्ति कादिमुद्रावतां 'पिहियाणं'ति स्थगितानां, 'केवतियंति कियन्तं कालं योनिर्यस्यामङ्कर उत्पद्यते ?, ततः परं योनिः प्र म्लायति-वर्णादिना हीयते प्रविध्वस्यते-विध्वंसाभिमुखा भवति 'विध्वस्यते' क्षीयते, एवं च तद्वीजमवीजं भवतिउप्तमपि नाकुरमुत्पादयति, किमुक्तं भवति ? - ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च केवलिभिरिति शेषं स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह - 'दोचे 'त्यादि स्फुटं, नवरं द्वितीयायां पृथिव्यां किंनामिकायामित्याह शर्कराम भायामित्येवं योजनीयं, सर्वपृथिवीषु चेयं स्थितिः-- "सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई सत्तसु पुढवीसु उक्कोसा ॥ १ ॥ जा पढमाए जेट्ठा सा विइयाए कणिडिया भणिया तरतमजोगो एसो दसवाससहस्स रयणाए ॥ २ ॥” इति ॥ नरकपृथिव्यधिकारान्नर कनारक विशेष स्वरूपप्ररूपणाय सूत्रत्रयमाह -
1
१ अकुस्यो भवति मंचो मालव] गृहोपरि भवति. २ एकं सागरं त्रीणि सप्तदश च सप्तदश तथा च द्वाविंशतिः त्रयत्रिंशद्यावत् स्थितिः सप्त पृथ्वीत्कृष्ठ १२ थमा ज्येष्ठः सा द्वितीयायां कनिष्टिका भविता वरवमयोग एवं दशवर्षसहस्राणि रजावां ॥१॥
Education intemational
For Personal & Pre Only
~
~258~
३ स्थान
काध्ययने उद्देशः १
सू० १४६
॥ १२४ ॥
www.janayo