________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१४६]
545555
दीप अनुक्रम [१५४]
स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरमाह-अहे त्यादि, 'अह भंते'त्ति 'अर्थ'परिप्रश्नार्थः, "भदन्ते'ति भदन्त:-कल्या-18 &ाणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च-"भदिकलाणसुहत्थो धाऊ तस्स य भंदतसद्दोऽयं । स भदंतो।
कल्लाणं सुहो य कलं किलारोग्गं ॥१॥" इत्यादि, अथवा भजते-सेवते सिद्धान् सिद्धिमार्ग वा अथवा भज्यते-सेव्यते | शिवा सिद्ध्यर्थिभिरिति भजन्तः, आह च-"अहंवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा । सिवगइणो सिवमग्गं सेम्बो य जओ तदस्थीर्ण ॥१॥" अथवा भाति-दीप्यतेधाजते वा-दीप्यते वा दीप्यते एव ज्ञानतपोगुणदीप्त्येति भान्तो भ्राजन्तो बेति, आह च-"अहेवा भा भाजो वा दित्तीए होइ तस्स भंतोत्ति । भाजतो वाऽऽयरिओ सो णाणतवोगुणजुईए ॥१॥" इति, अथवा भ्रान्तः- अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः, इति भ्रान्तः, अथवा भगवान्ऐश्वर्ययुक्त इति, आह च-"अबा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ । अहवेसरियाइ भगो विजइ सो तेण भगवंतो॥१॥" इति, भवस्य वा-संसारस्य भयस्य वा-बासस्यान्तहेतुत्वात्-नाशकारणत्वाद् भवान्तो भयान्तो वेति, उक्तं च-"नेरेझ्याइभवरस व अंतो जं तेण सो भवंतोत्ति। अहवा भयस्स अंतो होइ भव(य)तो भयं तासो ॥१॥"त्ति,
भदिः कल्याणसुखार्थों धातुस्तस्य च भवंतशब्दोऽयं । स भवतः कल्याणं सुखध कार्य किलारोग्यम् ॥१॥२अथवा भज सेवायो तस्य भजत इति सेवते यसाच्छिागामिनः शिवमार्ग सेव्यश्च यत्तस्तदर्षिभिः ॥१॥ अथवा भा भ्राजो या दीप्तौ तस्स भवति भान्त इति । भाजन्तो वाऽऽनायः स झानतपोगुपशुखा१॥ ४ अथवा प्रान्तोऽतो यन्मिध्यावाविवन्धदेवतः । अवैश्वर्यादिः भगो विद्यते तस्य तेन भगवान् ॥१॥ ५ नैरयिकादिभवला पान्तो यत्तेन स | भवान्त इति । अथवा भयस्यान्तो भवति भयान्तः भयं त्रासः ॥१॥
wwwjangalray
'भते' शब्दस्य विभिन्न व्याख्या:
~257~