________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानाजसूत्र
CACAN
प्रत
सूत्रांक
*
॥१२३॥
[१४३]
4544-9
दीप अनुक्रम [१५१]
उत्तमपुरिसा उपजिसु वा उपजंति वा उप्पजिस्संति वा तं०-अरहंता चकवट्टी वलदेववासुदेवा २६, एवं जाब पुक्खर- |३ स्थानवरदीवद्धपञ्चस्थिमजे ३०, तो अहाउयं पालयति तं०-अरहंता चकवट्ठी बलदेवयासुदेवा ३१, सो मनिममाज्यं काध्ययने पालयति, तं०-अरहता चकवट्टी बलदेववासुदेवा ३२ (सू० १४३),
उद्देशः१ 'जंबूद्दीवे' इत्यादि सुवोध, किंतु, पन्नत्ते इति अवसर्पिणीकालस्य वर्तमानत्वेनातीतोत्सर्पिणीवत् 'होत्थ'त्ति न व्यपदेशःाटा सू०१४६ कार्यः अपि तु पन्नत्तेत्ति कार्य इत्यर्थः, 'जंवूद्दीवेत्यादिना वासुदेवे'त्येतदन्तेन ग्रन्थेन कालधानेवाह-सुगमश्चार्य, | किन्तु 'अहाउयं पालयंति'त्ति निरुपक्रमायुष्कत्वात् , मध्यमायुः पालयन्ति वृद्धत्वाभावात् । आयुष्काधिकारादिदं | सूत्रद्वयमाह
थायरतेउकाइयाणं उकोसेर्ण तिन्नि राईदियाई ठिती पन्नत्ता । बायरवाउकाइयाणं उकोसेणं तिनि वाससहस्साई ठिती पं० । (सू.१४४)। अह भंते! साली वीहीर्ण गोधूमाणं जवाणं अवजवाणं एतेसि णं धन्नाणं कोढाउत्ताणं पाहाउत्ताणं मंचाउत्तार्ण मालाउत्ताणं ओलिताणं लित्ताणं लंछियाणं मुदियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति ?, गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो पं० (सू०१४५)। दोचाए णं सकरप्पभाए पुढवीए णेरइयार्ण उकोसेणं तिणि सागरोवमाई ठिती पं० १, तच्चाए ण वालुयप्पभाए पुडबीए जहन्नेणं णेरड्याण तिन्नि सागरोवमाई
७ ॥१२३॥ ठिती पण्णचा २ (सू०१४६)
~256~