________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१४०
न्द्रियतिर्यपदे मनुष्यपदे च सम्मूर्छनजानां त्रिविधा, शेषाणां वन्यथेति, यत आह-"सीओसिणजोणीया सब्वे देवा य गम्भवती । उसिणा य तेउकाए दुह णिरए तिविह सेसाणं ॥१॥” इति ॥ अन्यथा योनित्रैविध्यमाह-'तिविहे'त्यादि कण्ठ्यं, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादित्रिविधा योनिरन्येषां स्वन्यथा, यत उक्तम्-"अचित्ता खलु जोणी नेरइयाणं तहेब देवाणं । मीसा य गम्भवसही तिविहा जोणी य सेसाणं ॥१॥” इति, पुनरन्यथा तामाह-'तिविहे त्यादि, संवृता-सङ्कटा घटिकालयवत् विवृता-विपरीता संवृतविवृता तूभयरूपति, एतद्विभागोऽयं -"एगिंदियनेरइया संवुडजोणी हवंति देवा य। विगलिंदियाण विगडा संवुडवियडा य गम्भमि ॥शा त्ति' 'कुम्मुन्नयेत्यादि कण्ठ्यं, नवरं कूम्मे:-कच्छपः तद्वदुन्नता कूम्र्मोन्नता, शङ्खस्येवावों यस्यां सा शङ्खावा, वंश्या-वंशजाल्या: पत्रकमिव या सा वंशीपत्रिका, 'गभं वक्कमंति'त्ति गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुपत्रैविध्यमिति, 'बहवें'इत्यादि, योनित्वाजीवाः पुद्गलाश्च तद्रहणप्रायोग्याः, किं?-व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रामन्ति' विनश्यन्ति, एतदेव व्याख्याति-विउक्कमंतीति, कोऽर्थः ?-च्यवन्ते, 'चकमंति'त्ति, किमुक्तं भवति ?-उत्पद्यन्ते इति, "पिहजणस्स'त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाहशीतोष्णयोनिकाः सर्वे देवाश्च गर्भयुकान्तिका। ष्णा व तेजस्काये विभा नरके त्रिविधा शेषागाम् ॥१॥ १ अपित्तन योनि रयिकाणी तथैव देवानाम् ।
शेषाणाम् ॥1॥ एकेन्द्रियनरयिकाः संपृवयोनयो भवन्ति देवाथ। विकलेन्द्रियाणां विभूता संवृत वियूता च गर्ने ।।१।।
दीप अनुक्रम [१४८]
944-%
EL
wwwjangalraya
~253~