________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
काध्ययने
सूत्रांक
॥१२२॥
[१४२]
दीप अनुक्रम [१५०
श्रीस्थानातिविहा तणवणस्सइकाइया पं० सं०-संखेजजीविता असंखेजजीविता अणंतजीविया (सू० १४१) जंबुरीवे दीवे भा
३ स्थानझसूत्र--
रहे वासे तो तित्था पं० त०-मागहे वरदामे पभासे, एवं एरवएवि, जंयुद्दीवे दीवे महाविदेहे वासे एगमेगे चवृत्तिः
कवट्टिविजये ततो तित्था पं० सं०-मागहे वरदामे पभासे ३, एवं धायइसंडे दीवे पुरच्छिमद्धेवि ६, पचत्यिमद्धेवि ९, उद्देशः१ पुक्खरवरदीवळपुरच्छिमद्धेवि १२ पञ्चस्थिमद्धेवि १५ (सू० १४२)
लसू०.१४२ 'तिविहे'त्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः-सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्या-1 दीनीत्यर्थः, असझ्यातजीविका यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक् छाखाप्रबालाः, अनन्तजीविका-पनकादय इति,18 इह प्रज्ञापनासूत्राण्यपीथं-"जे केऽवि नालियावद्धा, पुष्फा संखेजजीविया । णीहुआ अणंतजीवा, जे यावन्ने तहा-टू विहा ॥१॥ पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं ॥२॥ विट बाहि
रपत्ता य कनिया चेव एगजीवस्स । अभितरगा पत्ता पत्तेयं केसरं मिजा ॥३॥” इति । तथा-लिंबवजंबुकोसंब६ साल अंकुलपीलुसलूया । सलइमोयइमालु मोत्यय बउलपलासे करंजे य॥४॥" इत्यादि, “एएसिं मूलावि असंखे
यानि कान्यपि नालिकाबद्धानि पुष्पाणि संख्येयजीविकानि । निरनम्तीवा ये चाप्यन्ये तथाविधाः ॥१॥ पोललमलिनाना भगसौगन्धिकयोष।। अरविन्दकोकनदयोः शतपत्रसहमपत्रयोः ॥ १॥ कृतं बापत्राणि काका एकजीवस्य । अभ्यन्तरागि पत्राणि प्रत्येक फेशराणि मित्राय ॥३॥ विम्बाप्रजम्यूकोयाम्बशालाकोपीलशालूकाः । सहकीमोचकोमाछका पकुलपलापाकराय ॥४॥ एतेषां मूलान्यप्यसंम् येय गीविकानि कन्दान्यपि स्कन्धा अपि त्वमपि G॥१२२ ॥ वाला अपि प्रवाखा अपि, पत्राणि प्रत्येकजीविकानि पुष्पाप्यनेकगीविकानि फलान्येकास्थि कानि.
~254~