________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१४०
दीप अनुक्रम [१४८]
श्रीस्थाना- मुच्छिममणुस्साण य । तिविधा जोणी पं० २०-संबुडा वियडा संवुडविवढा । तिविहा जोणी पं० त०-कुम्मुन्नया
P३ स्थानसूत्र
संखावत्ता वसीपत्तिया, कुम्मुन्नवा णं जोणी उन्तमपुरिसमाऊणं, कुमुन्नयाते णं जोणीए तिचिहा उत्तमपुरिसा गम्भं वक- | काध्ययने वृत्तिः
मंति, तं०-अरईता चकवट्ठी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए ण जोणीए बहचे जीवा | उद्देशः १
व पोग्गला य वकर्मति विजकर्मति चयंति उववर्जति नो चेव णं निष्फजंति, वंसीपत्तिता णं जोणी पिद्दजणस्स, सीप॥१२१॥
सू०१४० तिताए णं जोणीए बहवे पिहजणे गभं वकर्मति (मू० १४०) कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम्-एकाग्रता, तच्च मनाप्रभृतिसम्बन्धिभेदानिधेति, तत्र मनसः प्रणिधानं | मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्डके सर्वेषांपञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, योगानां सामस्त्येनाभावामादित्यत एवोक्तम्-‘एवं पदिये'त्यादीति । प्रणिधानं हि शुभाशुभभेदमथ शुभमाह-'तिविहे इत्यादि सामान्यसूत्रं १, विशे-12 पषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत४ | एवाह-संजयेत्यादि २, (दुष्ट) प्रणिधानं दुष्पणिधानम्-अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ।
जीवपर्यायाधिकारात् 'तिविहेत्यादिना गम्भं वक्कमंती'त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह, तत्र युवन्ति-तैजसकार्मणशरी| रवन्तः सन्त औदारिकादिशरीरेण मिनीभवन्त्यस्यामिति योनिः-जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, 'एवं ति यथा ॥१२१ ॥ | सामान्यतस्त्रिविधा तथा चतुर्थिशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जाना, तेजसामुष्णयोनित्वात् , पञ्चे-121
wwwjangalraya
~252~