________________
आगम
(०३)
प्रत
सूत्रांक
[१३८]
दीप
अनुक्रम
[१४६]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३८ ]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
सैवोपधिरिति, ततो बाह्यशब्दस्य कर्म्मधारय इति, चतुर्विंशतिदण्डक चिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकै केन्द्रियवर्जा:, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एवं केषाञ्चिदित्यत एवाह - 'एव 'मित्यादि, 'अहवे त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो वस्त्रादिः, मिश्रः- परिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधिर्नारकाणां शरीरं अचेतनः - उत्पत्तिस्थानं मिश्रः- शरीरमेवोच्छ्रासादि पुलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति एवमेव शेषाणामध्ययमूह्य इति । 'तिविहे परिग्गहे' इत्यादि सूत्राणि उपधिवन्नेयानि, नवरं परिगृह्यते - स्वीक्रियते इति परिग्रहो-मूच्छविषय इति इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकै केन्द्रियाणां कर्मादिरेव सम्भवति, न भाण्डादिरिति ॥ पुलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे' इत्यादिभिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह
Education intemanonal
तिविहे पणिहाणे पं० सं०मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिदियाणं जाव वैमाणियाणं, तिविहे सुप्पपिहाणे पं० तं०—मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पन्नत्ते तं०मणसुप्पणिदाणे वसुप्पणिद्दाणे कायसुप्पणिहाणे, तिविद्धे दुप्पणिहाणे पं० [सं० मणदुष्पगिहाणे वदुप्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं जाव वैमाणियाणं ( सू० १३९ ) तिविद्या जोणी पं० तं० सीता उसिणा सीओसिणा, एवं एगिंदियाणं विगलिदियाणं तेडकाइयबयाणं संमुच्छिमपंचिदियतिरिक्खजोणियाणं संमुद्धिममणुस्साण य। तिविहा जोणी पं० वं०-- सचिचा अविता मीसिया, एवं एगिंदियाणं विगलिंदियाणं संमुच्छिमपंचिदियतिरिक्खओणियाणं सं
For Parnal&Prahe Only
~251~