________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना झसूत्रवृत्तिः
प्रत सूत्रांक [१३८]
दीप अनुक्रम [१४६]
'तिही'त्यादि कण्ठ्यं, नवरं अनादिकम्-आदिरहितमनवदग्रम्-अनन्तं दीर्घाध्वं-दीर्घमार्ग चत्वारोऽन्ता-विभागा। ३ स्थाननरकगत्यादयो यस्य तच्चतुरन्तं, दीर्घत्वं प्राकृतत्वात् , संसार एवं कान्तारम्-अरण्यं संसारकान्तारं तद् 'व्य-14 काध्ययने तिव्रजेत् व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि-अना-1 उद्देशः१ घनन्तमरण्यमतिमहत्त्वाच्चतुरन्तं दिग्भेदादिति, निदान-भोगद्धिप्रार्थनास्वभावमार्त्तध्यानं तद्विवर्जितता अनिदानता
| सू०१३८ तया 'दृष्टिसम्पन्नता' सम्यग्दृष्टिता तया 'योगवाहिता' श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति । भवव्यतिव्रजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाह-'तिविहे'स्यादिसूत्राणि चतुर्दश कण्ठ्यानि, नवरम् | अवसर्पिणीप्रथमेऽरके उत्कृष्टा, चतुर्यु मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येकं अयं त्रयं कल्पनीयम् , तथा उत्सर्पिण्याः दुष्पमदुष्पमादि सझेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति ॥ काललक्षणा अचेतनद्रव्यधा* अनन्तरमुक्तास्तत्साधात्पुद्गलधान्निरूपयन् सूत्राणि पश चतुरश्च दण्डकानाह-तिही'त्यादि, छिन्नः खङ्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह-'अच्छिन्नपुद्गल' इति, "आहारेजमाणे'त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाचलति, जीवेनाकर्षणात्, एवं वैक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात्स्थानान्तरं सङ्कम्यमाणो हस्ताविनेति । उपधीयते-पोष्यते जीवोऽनेनेत्युपधिः, कम्मैवोपधिः कम्मोपधिः, एवं शरीरोपधिः, वाघ:शरीरबाहिर्वती भाण्डानि च-भाजनानि मृन्मयानि मात्राणि च-मात्रायुक्तानि कांस्यादिभाजनानि भाजनोपकर-1 णमित्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमानोपधिः, अथवा भाण्डे-वस्त्राभरणादि तदेव मात्रा-परिच्छदः[च्छेदः)|
COACACCLACK
~250~