________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
CSC
प्रत
वृत्तिः
सूत्रांक
॥११९॥
[१३५]
दीप अनुक्रम [१४३]
इति १॥ अथ भर्सः दुष्पतिकार्यतामाह-केइ महचे'त्ति कश्चित्-कोऽपि महती ऐश्वर्यलक्षणाऽर्चा-ज्वाला पूजा वा यस्य
३ स्थानअथवा महांश्चासावर्थपतितया अय॑श्च-पूज्य इति महाच्चों महायों वा माहत्य-महत्त्वं तद्योगान्माहत्यो वा, ईश्वर इ-18काध्ययने त्यर्थः, दरिद्रम्-अनीश्वर कञ्चन पुरुषमतिदुःस्थं 'समुत्कर्षयेत् धनदानादिनोत्कृष्टं कुर्यात्, 'ततः समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे ति सन् 'पच्छत्ति पश्चात्काले 'पुरं च गति पूर्वकाले च समुत्कर्षणकाल एवे-1
|सू० १३५ | त्यर्थः अथवा पश्चाद्-भर्तुरसमक्षं पुरश्च-भर्नुः समक्षं च विपुल्या 'भोगसमित्या' भोगसमुदयेन 'समन्वागतो' युक्तो|
यः स तथा स चापि 'विहरेत्' वर्त्तत, ततोऽनन्तरं 'स'महाच्चों भी 'अन्यदा' लाभान्तरायोदये 'कदाचिदू' तथा| विधायामसह्यायामापदि दरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य 'अन्तिके पार्षे 'हवं'ति अनन्यत्राणतया शीघं त्रा|णस्य तत्र शक्यस्याभिसन्धेः आगच्छेत् तदा स पूर्वावस्थया दरिद्रः पूपिकारिणे भā 'सध्वस्सति सर्वं च तत् स्वं 12 च-द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे'त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापिसर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्पतिकारमेवेति २ ॥ अथ धर्माचार्यदुष्प्रतिकार्यतामाह-'के'त्यादि, 'आपरियति | पापकर्मभ्य आराद्यातमित्यार्यमत एवं धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थों देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत्' नयेत्, कान्तारम्-अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तनिष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन रोगःकालसहर कुठादिरातमा:-कृच्छ्रजीवितकारी सद्योधातीत्यर्थः शूलादिरनयोर्द्वन्द्वकत्वे रोगात तेनेति, धर्मस्थापनेन तु
~248~